SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ ६८६ वियाहपण्णत्तिसुत्तं [स० १४ उ० १० जोतिसिंदाणं जोतिसराईणं तेय०। छम्मासपरियाए स० सोधम्मीसाणाणं देवाणं० । सत्तमासपरियाए० सणंकुमार-माहिंदाणं देवाणं० । अट्ठमासपरियाए बंभलोग-लंतगाणं देवाणं तेयले० । नवमासपरियाए समणे० महासुक्क सहस्साराणं देवाणं तेय० । दसमासपरियाए सम० आणय-पाणय-आरण-अञ्चुयाणं देवाणं० । एक्कारसमासपरियाए० गेवेजगाणं देवाणं०। बारसमासपरियाए समणे निग्गंथे अणुत्तरोववातियाणं देवाणं तेयलेस्सं वीतीवयति। तेण परं सुक्क सुक्काभिजातिए भवित्ता ततो पच्छा सिज्झति जाव अंतं करेति । सेवं भंते! सेवं भंते! ति जाव विहरति । ॥ १४.९ ॥ [दसमो उद्देसओ केवली'] [सु. १-६. केवलि-सिद्धाणं छउमत्थ-आहोहिय-परमाहोहिय-केवलि-सिद्धषिसयं समाणनाणित्तनिरूवणं] १. केवली णं भंते ! छउमत्थं जाणति पासति १ हंता, जाणति पासति । २. जहा णं भंते ! केवली छउमत्थं जाणति पासति तहा णं सिद्धे वि १५ छउमत्थं जाणति पासति ? हंता, जाणति पासति । ३. केवली णं भंते ! आहोधियं जाणति पासति ? एवं चेव । ४. एवं परमाहोहियं । ५. एवं केवलिं। ६. एवं सिद्धं जाव, जहा णं भंते ! केवली सिद्धं जाणति पासति तहा २० णं सिद्धे वि सिद्धं जाणति पासति १ हता, जाणति पासति । १. “शुक्लो नाम अभिन्नवृत्तोऽमत्सरी कृतज्ञः सदारम्भी हितानुबन्ध इति" अवृ०॥ २. “शुक्लाभिजात्यः परमशुक्ल इत्यर्थः। निरतिचारचरण इत्यन्ये" अवृ०॥ ३. “एतच्च श्रमणविशेषमेवाश्रित्योच्यते, न पुनः सर्व एव एवंविधो भवतीति" अवृ०॥ ४. “इह केवलिशब्देन भवस्थकेवली गृह्यते उत्तरत्र सिद्धग्रहणादिति” अबृ०॥ ५. “प्रतिनियतक्षेत्रावधिज्ञानम्" अव० ॥ ६. परमोधियं जे० । “परमाहोहियं ति परमावधिकम्" अवृ०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001019
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages679
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy