SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ ६८० वियाहपण्णत्तिमुत्तं [स० १४ उ०८ [सु. ७-१५. पेमाणियदेवलोगाणं परोप्परं अंतरं] ७. सोहेम्मीसाणाणं भंते! सर्णकुमार-माहिंदाण य केवतियं० १ एवं चेव। ८. सणंकुमार-माहिंदाणं भंते ! बंभलोगस्स य कप्पस्स केवतियं० १ ५ एवं चेव। ९. बंभलोगस्स णं भंते ! लंतगस्स य कप्पस्स केवतियं० १ एवं चेव। १०. लंतयस्स णं भंते ! महासुक्कस्स य कप्पस्स केवितियं० १ एवं चेव । ११. एवं महासुक्कस्स सहस्सारस्स य। १२. एवं सहस्सारस्स आणय-पाणयाण य कप्पाणं। १३. एवं आणय-पाणयाण आरणञ्चुयाण य कप्पाणं । १४. एवं आरणऽचुताणं गेवेजविमाणाण य। १५. एवं गेवेजविमाणाणं अणुत्तरविमाणाण य । [सु. १६. अणुत्तरविमाणाणं ईसिपब्भाराए य पुढवीए अंतरं] १६. अणुत्तरविमाणाणं भंते ! ईसिपब्भाराए य पुढवीए केवतिए० पुच्छा। १५ गोयमा ! दुवालसजोयणे अबाहाए अंतरे पन्नत्ते। [सु. १७. ईसिपब्भाराए पुढवीए अलोगस्स य अंतरं] १७. ईसिपभाराए णं भंते ! पुढवीए अलोगस्स य केवितिए अंबाहाए. पुच्छा । गोयमा ! देसूणं जोयणं अंबाहाए अंतरे पन्नत्ते । [सु. १८-२०. भगवंतपरूवियं सालरुक्ख-साललट्ठिया-उंबरलट्ठियाणं दुभवंतरे मोक्खगमणं] १८. [१] एस णं भंते ! सालरुक्खए उण्हाभिहते तण्हाभिहए दवग्गिजालाभिहए कालमासे कालं किचा कहिं गच्छिहिति, कहिं उववजिहिति १ गोयमा ! इहेव रायगिहे नगरे सालरुक्खत्ताए पञ्चायाहिति । से णं तत्य अच्चियवंदिय१. ईसिंप जं० मु०॥ २. मावा ला १॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001019
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages679
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy