SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ ६७७ सु०६-१२] विविहतुल्लनिरूवणाइ एवं कक्खडे जाव लुक्खे। उदइए भावे उदइयस्स भावस्स भावओ तुल्ले, उदइए भावे उदइयभाववइरित्तस्स भावस्स भावओ नो तुल्ले । एवं उवसमिए खइए खयोवसमिए पारिणामिए, सन्निवातिए भावे सन्निवातियस्स भावस्स । सेतेणटेणं गोयमा ! एवं वुच्चति 'भावतुल्लए, भावतुल्लए'। [सु. १०. संठाणतुल्लनिरूवणं] १०. से केणद्वेणं भंते ! एवं वुच्चइ 'संठाणतुलए, संठाणतुलए' १ गोयमा ! परिमंडले संठाणे परिमंडलस्स संठाणस्स संठाणओ तुल्ले, परिमंडले संठाणे परिमंडलसंठाणवतिरित्तस्स संठाणस्स संठाणओ नो तुल्ले । एवं वट्टे तंसे चउरंसे आयए। समचउरंससंठाणे समचउरंसस्स संठाणस्स संठाणओ तुल्ले, समचउरंसे संठाणे समचउरंससंठाणवतिरित्तस्स संठाणस्स संठाणओ नो तुल्ले। ऐवं परि- १० मंडले वि। एवं जाँव हुंडे। सेतेणद्वेणं जाव संठाणतुल्लए, संठाणतुल्लए। [सु. ११. मूढस्स अमूढस्स य अणसणिअणगारस्स अज्झवसायं पडुच्च आहारनिरूवणं] ११. [१] भत्तपञ्चक्खायए णं भंते ! अणगारे मुच्छिए जावे अज्झोववन्ने आहारमाहारेइ, अहे णं वीससाए कालं करेति ततो पच्छा अमुच्छिते अगिद्धे जाव १५ अणज्झोववन्ने आहारमाहारेइ १ हंता, गोयमा ! भत्तपञ्चक्खायए णं अणगारे तं चेव। [२] से केणटेणं भंते ! एवं वुञ्चति ‘भत्तपञ्चक्खायए णं अण.' तं चेव? गोयमा ! भत्तपञ्चक्खायए णं अणगारे मुच्छिए जाव अज्झोववन्ने आहारे भवइ, अहे णं वीससाए कालं करेइ तओ पच्छा अमुच्छिते जाव आहारे भवति । सेतेणद्वेणं गोयमा! जाव आहारमाहारेति । २० [सु. १२. लवसत्तमदेवसरूवं] १२. [१] अस्थि णं भंते ! 'लँवसत्तमा देवा, लवसत्तमा देवा' ? हंता, अत्थि । १. तुल्ले। एवं जाव जे०॥ २. “एवं परिमंडले वि त्ति यथा समचतुरस्रमुक्तं तथा न्यग्रोधपरिमण्डलमपीत्यर्थः" अवृ०॥ ३. वि इति ला ४-जं० प्रत्योरेव॥ ४. "इह यावत्करणात् 'साई खुजे वामणे' त्ति दृश्यम्" अवृ०॥५. “यावत्करणादिदं दृश्यम-गढिए".:"", गिद्धे" अवृ०॥ ६. °वने माहारमाहारेति, अहे जं०। वन्ने भवइ मु०॥ ७. "लवाः-शाल्यादिकवलिकालवि. २/१३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001019
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages679
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy