SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ ६६२ वियाहपण्णत्तिसुत्तं [स०१४ उ०२ ५. पुढविकाइयाणं जाव मणुस्साणं, एतेसिं जहा नेरइयाणं । ६. वाणमंतर-जोतिसिय-वेमाणियाणं जहा असुरकुमाराणं । [सु, ७. साभावियवुट्ठिपरूवणं] ७. अत्थि णं भंते ! पजन्ने कालवासी वुट्टिकायं पकरेति १ हंता, अस्थि । [सु. ८-१३. सक्कदेविंदादिचउब्विहदेवकयवुट्टिसरूवनिरूवणं] ८. जाहे णं भंते ! सक्के देविंदे देवराया बुट्ठिकायं काउकामे भवति 'से कहमियाणिं पकरेति ? गोयमा ! ताहे चेव णं से सक्के देविंदे देवराया अभंतरपरिसए देवे सद्दावेति, तए णं ते अभंतरपरिसगा देवा सद्दाविया समाणा मज्झिमपरिसए देवे सद्दावेंति, तए णं ते मज्झिमपरिसगा देवा सद्दाविया समाणा १० बाहिरपरिसए देवे सदावेंति, तए णं ते बाहिरपरिसगा देवा । सद्दाविया समाणा बाहिरबाहिरगे देवे सद्दावेंति, तए णं ते बाहिरबाहिरगा देवा > सद्दाविया समाणा आभियोगिए देवे सदावेंति, तए णं ते जाव सदाविया समाणा वुट्ठिकाइए देवे सद्दावेंति, तए णं ते वुट्टिकाइया देवा सदाविया समाणा वुट्टिकायं पकरेंति। एवं खलु गोयमा ! सक्के देविंदे देवराया बुट्टिकायं पकरेति । ९. अस्थि णं भंते ! असुरकुमारा वि देवा वुट्टिकायं पकरेंति ? हंता, अत्थि। १०. किंपत्तियं णं भंते ! असुरकुमारा देवा वुट्टिकायं पकरेंति ? गोयमा ! जे इमे अरहंता भगवंतो एएसि णं जम्मणमहिमासु वा, निक्खमण महिमासु वा, नाणुप्पायमहिमासु वा परिनिव्वाणमहिमासु वा एवं खलु गोयमा ! २० असुरकुमारा देवा वुट्टिकायं पकरेंति । ११. एवं नागकुमारा वि। १. “से कहमियाणिं पकरेइ त्ति स शक्रः कथं तदानीं प्रकरोति ?' अबृ०॥ २. मभित° जे० जं० विना॥ ३. °परिसाए ला ४ जं० । परिसीए जे०॥ ४. परिसाए जे०॥ ५. सदावेंति, तए णं ते बाहिरगा देवा सहाविया समाणा आभियो' मु०॥ ६. > एतच्चिद्वयान्तर्गतः पाठः प्राचीन-प्राचीनतरजे०-०प्रत्योः ला१-मु० आदर्शयोश्च नास्ति। अत्रोपयुक्तसटीकत्रिपाठहस्तलिखितप्रतावयं पाठ उपलब्धः। ला४प्रतिलेखकलिखितोऽयं पाठः शोधकेन निष्कासितोऽस्ति ॥ ७. “किं प्रत्यय-कारणं आश्रित्येत्यर्थः" अवृ०॥ ८. नाणुप्पय जे० । नाणुप्पत्तिमहिमासु जं०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001019
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages679
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy