SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ सु० १, १-७] भाविप अणगारविउव्वणसत्तीनिरूवणं [सु. २ - ३. गहियकेया घडिय पुरिसोदाहरणेण भावियऽप्पणी अणगारस्स विउन्त्रणसत्तीनिरूवणं ] २. से जहानामए केयि पुरिसे केयांघडियं गहाय गच्छेज्जा, एवामेव अणगारे वि भावियप्पा केयांघडियाक्च्चिहत्थगतेणं अप्पाणेणं उडूढं वेहाँसं उप्पएज्जा ? गोयमा ! हंता, उप्पएज्जा । ३. अणगारे णं भंते! भावियप्पा केवतियाई पभू केयाघडिया किच्चहत्थगाई रुवाई विउव्वित्तए १ गोयमा ! से जहानामए जुवति जुवाणे हत्थेणं हत्थे एवं जहा ततियसते पंचमुद्देसए (स० ३ उ० ५ सु० ३) जाव नो चेव णं संपत्तीए विउर्व्विसु वा विउव्वति वा विउव्विस्सति वा । [सु. ४ - ५. गहियहिरण्णादिपेड पुरिसोदाहरणेहिं भावियऽप्पणी अणगारस्स १० बिउव्वणसत्तीनिरूवणं] ४. से जहानामए केयि पुरिसे हिरण्णपेलें गहाय गच्छेजा, एवामेव अणगारे व भावियप्पा हिरण्णपेलहत्थ किञ्चगतेणं अप्पाणेणं०, सेसं तं चैव । ५. एवं सुवण्णपेलं", एवं रयणपेलं", वइरपेलं', वत्थपेलं, आभरणपेलं ' 1 [सु. ६. गहियत्रियलादिकिड पुरिसोदाहरणेहिं भाषियप्पणी अणगारस्स विउव्वणसत्तीनिरूवणं] ६. एवं वियलँकिडं, सुंबकिडं चम्मकिडं कंबलकिडं । "" १. " रज्जुप्रान्तबद्धघटिकाम्" अषृ० ॥ २. “केयाघटिकालक्षणं यत् कृत्यं - कार्यम्, तद् हस्ते गतं यस्य सः तेन आत्मना " अषृ० ॥ ३. " वेहासं ति विभक्तिपरिणामात् विहायसि आकाशे' अवृ० ॥ ४. " हिरण्णपेडं ति हिरण्यस्य मञ्जूषाम् " अवृ० ॥ ५. पेडं ला ४ ॥ ६. 'पेडह' ला ४॥ ७. " वियलकिडं ति विदलानां वंशार्द्धानां यः कटः स तथा तम् । सुंबकिडं ति वीरणकटम् । चम्मकिडं ति चर्मव्यूतं खट्वादिकम् । कंबल किडं ति ऊर्णामयं कम्बलं -जीनादि । ” अषृ०, अत्र मुद्रितवृत्तौ तद्गतमूलवाचनायां च ' किंडं' स्थाने अनुक्रमेण 'किलं - किड्डुं ' इत्यस्ति ॥ ८. वयर' ला ४ ॥ Jain Education International ६५३ [सु. ७. गहिय अय आहारपुरिसोदाहरणेहिं भावियप्पणी अणगारस्स विउव्यणसत्तीनिरूवणं ] ७. एवं अयभारं तंबभारं तउयभारं सीसगभारं हिरण्णभारं सुवण्णभारं २० वैइरभारं । For Private & Personal Use Only १५ www.jainelibrary.org
SR No.001019
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages679
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy