SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ ६५० वियाहपण्णत्तिसुत्तं [स०१३ उ०७ [सु. २३. मरणस्स भेयपंचगं] २३. कतिविधे णं भंते ! मरणे पन्नते १ गोयमा ! पंचविधे मरणे पन्नत्ते, तं जहा-आवीचियमरणे ओहिमरणे आतियंतियमरणे बालमरणे पंडियमरणे । [सु. २४-३०. आधीचियमरणस्स भेय-पभेया तस्सरूवं च] २४. आवीचियमरणे ण भंते ! कतिविधे पण्णत्ते १ गोयमा ! पंचविहे पन्नत्ते, तं जहा—दव्वावीचियमरणे खेत्तावीचियमरणे कालावीचियमरणे भवावीचियमरणे भावावीचियमरणे । २५. दव्वावीचियमरणे णं भंते ! कतिविधे पन्नत्ते ? गोयमा ! चउविहे पन्नत्ते, तं जहा–नेरइयदव्वावीचियमरणे तिरिक्खजोणियदव्वावीचियमरणे मणु१० स्सदव्यावीचियमरणे देवदव्वावीचियमरणे । २६. से केणद्वेणं भंते ! एवं वुच्चइ ‘नेरइयदव्वावीचियमरणे, नेरइयदव्वावीचियमरणे' ? गोयमा ! जं णं नेरइया नेरइयदव्वे वट्टमाणा जाई दवाई नेरइयाउयत्ताए गहियाइं बद्धाइं पुट्ठाई कडाइं पट्टवियाइं निविट्ठाई अभिनिविट्ठाई अभिसमन्नागयाइं भवंति ताई दव्वाइं आवीची अणुसमयं निरंतरं मरंतीति कट्ट, १५ सेतेणटेणं गोयमा ! एवं वुच्चइ 'नेरइयदव्वावीचियमरणे, नेरइयदव्वावीचियमरणे'। २७. एवं जाव देवदव्वावीचिययरणे । २८. खेत्तावीचियमरणे णं भंते ! कतिविधे पन्नत्ते १ गोयमा ! चउबिहे पन्नत्ते, तं जहा–नेरइयखेत्तावीचियमरणे जाव देवखेत्तावीचियमरणे । २९. से केण?णं भंते ! एवं वुच्चइ 'नेरइयखेत्तावीचियमरणे, नेरइय१. "आ-समन्ताद् वीचयः-प्रतिसमयमनुभूयमानायुषः अपरापरायुर्दलिकोदयात् पूर्वपूर्वायुर्दलि. कविच्युतिलक्षणा अवस्था यस्मिन् तद् आवीचिकम्। अथवा अविद्यमाना वीचिः-विच्छेदः, यत्र तद् अवीचिकम् , अवीचिकमेव आवीचिकम्" अवृ०॥ २. “अवधिः-मर्यादा, अवधिना मरणम् अवधिमरणम्। यानि हि नारकादिभवनिबन्धनतया आयुष्कर्मदलिकानि अनुभूय म्रियते, यदि पुनः तान्येव अनुभूय मरिष्यते तदा तद् अवधिमरणमुच्यते" अवृ०॥ ३. “अत्यन्तं भवम् आत्यन्तिकम् , तच तन्मरणं चेति वाक्यम् , यानि हि नरकाद्यायुष्कतया कर्मदलि. कान्यनुभूय म्रियते मृतश्च न पुनस्तान्यनुभूय पुनर्मरिष्यते इत्येवं यद् मरणम्, तच्च तद्रव्यापेक्षया अत्यन्तभावित्वाद् आत्यन्तिकमिति" अवृ०॥ ४. "अविरतमरणम्" अधृ०॥ ५. सर्वविरतमरणम्" अवृ०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001019
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages679
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy