SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ ६३८ ६६. [१] ऐयंसि णं भंते ! धम्मत्थिकाय ० अधम्मत्थिकाय० आगासत्थिकायंसि चक्किया केइ आसइत्तए वा सइत्तए वा चिट्ठित्तए वा निसीइए वा ५ तुयट्टित्तए वा ? नो ईंणडे समट्ठे, अणंता पुण तत्थ जीवा ओगाढा । वियाहपण्णत्तन्तं [स० १३ उ०४-६ [सु. ६६. धम्मत्थिकाय - अधम्मत्थिकाय - आगासत्थिकाएस कूडागारसालादाहरणपुव्वयं आसणादिनि सेहपरूवणं - एगारसमं अस्थिपएसनिसीयणदारं ] [२] से केणद्वेणं भंते ! एवं वुच्चइ - ऐयंसि णं धम्मत्थि० जाव आगासत्थकासिनो चक्किया केयि आसइत्तए वा जाव ओगाढा ? " गोयमा ! से जहा नामए कूडागारसाला सिया दुहओ लित्ता गुत्ता गुत्तदुवारा जहा रॉयप्पसेणइज्जे जाव दुवारवयणाई पिहेइ; दुवारवयणारं पिहित्ता तीसे कूडागारसालाए १० बहुमज्झदेसभाए जहन्नेणं एक्को वा दो वा तिणि वा, उक्कोसेणं पदीवसहस्सं पलीवेज्जा; से नूणं गोयमा ! ताओ पदीवलेस्साओ अन्नमन्नसंबद्धाओ अन्नमन्नपुट्ठाओ जाव अन्नमन्नघडत्ता चिति ?" "हंता, चिट्ठेति । " चक्किया णं गोयमा ! केयि तासु पदीवलेस्सासु आँसइत्तए वा जाव तुयट्टित्तए वा ? " " भगवं ! णो इणट्ठे समट्ठे, अता पुण तत्थ जीवा ओगाढा । ' सेतेणट्टेणं गोयमा ! एवं वुच्चइ जाव ओगाढा । १५ २० [सु. ६७-६८, बहुसम - सव्वसंखित्त-विग्गहविग्गहियलोयनिरूवणंबारसमं बहुसमदारं ] ६७. कहि णं भंते! लोए बहुसमे ? कहि णं भंते! लोए सँव्वविग्गहिए पन्नत्ते ? गोयमा ! इमीसे रयणप्पभाए पुढवीए उवरिमहेट्ठिलेसु खुड्डगपयरेसु, एत्थ णं लोए बहुसमे, एत्थ णं लोए सव्वविग्गहिए पन्नते । ६८. कहि णं भंते! विग्गहविग्गहिए लोए पन्नत्ते ? गोयमा ! विग्गहकंड, एत्थ णं विग्गहविग्गहिए लोए पन्नत्ते । Jain Education International [सु. ६९. लोग संठाणपरूवणं - तेरसमं लोगसंठाणदारं ] ६९. किंसंठिए णं भंते ! लोए पन्नत्ते ? गोयमा ! सुपतिट्ठगसंठिए लोए १. एएस सर्वेष्वपि सूत्रादर्शेषु; अत्राभयदेवीयवृत्तिगतमूलपाठानुसारेण, ६६[२] सूत्रान्तर्गत'एयंसि ' पाठानुसारेण च 'एयंसि' इति पाठो मूले स्वीकृतोऽस्ति ॥ २. निसीतित्तए जे० ॥ ३. तिट्ठे जे० ॥ ४. एतेसि ला १ ला४ ॥ ५. दृश्यतां गूर्जरग्रन्थत्नकार्यालय प्रकाशितराजप्रश्रीयसूत्रस्य १५० तमं पृष्ठम् ॥ ६. आसतित्तए जे० ॥ ७ “ सर्वसंक्षिप्त इत्यर्थः " अनु० ॥ ८. खुड्डा मु० ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.001019
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages679
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy