SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ सु० १८-३१] लोग पंचSत्थिकाय सरूवनिरूवणार २७. जीवत्थिकाए णं भंते! जीवाणं किं पवत्तति ? गोयमा ! जीवs - त्थिकाए णं जीवे अणंताणं आभिणिबोहियनाणपज्जवाणं अणंताणं सुयनाणपज्जवाणं एवं जहा बितियंसए अस्थिकायुद्देसए (स० २उ० १०सु०९ [२] ) जाव उवयोगं गच्छति । उवयोगलक्खणे णं जीवे । २८. पोग्गल स्थिका पुच्छा । गोयमा ! पोग्गलऽत्थिकाए णं जीवाणं ५ ओरालिय- वे उव्विय- आहारग-तेया- कम्मा-सोतिंदिय- चक्खिदिय- घाणिं दिय-जिब्भिदिय - फासिंदिय-मणजोग-वैइजोग-कायजोग-आणापाणूणं च गहणं पवत्तति । गहणलक्खणे णं पोग्गलत्थिकाए । [सु. २९-५१. पंचत्थिकायपएस - अद्धासमयाणं परोप्परं वित्थरओ पएसफुसणानिरूपणं - अट्ठमं अत्थिकायफुसणादारं ] २९. [१] एगे भंते ! धम्मऽत्थिकायप से केवतिएहिं धम्मऽत्थिकायपसेहिं पुट्ठे ? गोयमा ! जहन्नपए तीहिं, उक्कोसपए छहिं । [२] केवतिएहिं अधम्मऽत्थिकायप एसेहिं पुट्ठे ? जहन्नपए चउहिं, उक्कोसपदे सत्तर्हि । [३] केवतिएहिं आगासऽत्थिकायपदेसेहिं पुट्ठे ? सत्तहिं । [४] केवतिएहिं जीवत्थिकायपदेसेहिं पुढे ? अणतेहिं । [4] केवतिएहिं पोग्गलऽत्थिकायपएसेहिं पुट्ठे ? अनंतेहिं । [६] केवतिएहिं अद्धा समएहिं पुट्ठे ? सिय पुट्ठे, सिय नो पुट्ठे । जइ पुढे नियमं अनंतेहिं । [२] केवतिएहिं अहम्मऽत्थिकायपदेसेहिं पुट्ठे ? जहन्नपए तीहिं, उक्कसप छहिं । सेसं जहा धम्मऽत्थिकायस्स । 1 ३१. [१] एगे भंते! आगासऽत्थिकायपए से केवतिएहिं धम्मऽत्थि १. श्रीयसते ला४ ॥ २. 'तेयय कम्मय' अर्थे ' तेया कम्मा' प्रयोगो ज्ञेयः ॥ ३. 'वयजो ' ला ४ मु० ॥ ६३१ ३०. [१] एगे भंते! अहम्मऽत्थिकायपरसे केवतिएहिं धम्मऽत्थि - २० कापसेहिं पुट्ठे ? गोयमा ! जहन्नपए चउहिं, उक्कोसपए सत्तहिं । Jain Education International For Private & Personal Use Only १० १५ www.jainelibrary.org
SR No.001019
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages679
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy