SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ वियाहपण्णत्तिसुत्तं [स० १३ उ०२ [सु. २. भवणवासिदेवाणं दसभेयपरूवणं] २. भवणवासी णं भंते ! देवा कतिविधा पन्नत्ता १ गोयमा ! दसविहा पण्णत्ता, तं जहा-असुरकुमारा० एवं भेदो जहा बितियसए देवुद्देसए (स०२ उ० ७) जाव अपराजिया सव्वट्ठसिद्धगा। [सु. ३-४. असुरकुमारदेवाणं भवणावाससंखा संखेज-असंखेजवित्थडत्तं च] ३. केवतिया णं भंते ! असुरकुमारावाससयसहस्सा पन्नत्ता ? गोयमा ! चोसद्धिं असुरकुमारावाससयसहस्सा पन्नत्ता । ४. ते णं भंते ! किं संखेजवित्थडा, असंखेजवित्थडा १ गोयमा ! संखेजवित्थडा वि असंखेजवित्थडा वि । [सु. ५. पढमुद्देसस्स छट्ठसुत्तंतग्गयएगूणचत्तालाणं अट्ठमसुत्तंतग्गयएगूण___पन्नासाणं च पण्हाणं असुरकुमारदेवे पडुच्च समाहाणं] ५. [१] चोयट्ठीए णं भंते ! असुरकुमारावाससयसहस्सेसु संखेजवित्थडेसु असुरकुमारावासेसु एगसमयेणं केवतिया असुरकुंमारा उववजति ? जाव केवतिया तेउलेस्सा उववनंति ? केवतिया कण्हपक्खिया उववज्जंति ? एवं जहा रयण१५ प्पभाए तहेव पुच्छो, तहेव वागरणं, नवरं दोहिं वि वेदेहिं उववजंति, नपुंसगवेयगा न उववजंति । सेसं तं चेव । [२] उव्वटुंतगा वि तहेव, नवरं असण्णी उव्वट्ठति, ओहिनाणी ओहिदंसणी य ण उव्वटुंति, सेसं तं चेव । पन्नत्तएसु तहेव, नवरं संखेजगा इत्थिवेदगा पन्नता। एवं पुरिसवेदगा वि। नपुंसगवेदगा नत्थि। कोहकसायी सिय अस्थि, सिय नस्थि; जइ अत्थि जहन्नेण एको वा दो वा तिन्नि वा, उक्कोसेणं संखेन्जा पन्नत्ता। एवं माण० माय०। संखेजा लोभकसायी पन्नत्ता। सेसं तं चेव तिसु वि गमएसु चत्तारि लेस्साओ भाणियव्वाओ। [३] एवं असंखेन्जवित्थडेसु वि, नवरं तिसु वि गमएसु असंखेज्जा भाणियव्वा जाव असंखेजा अचरिमा पन्नत्ता। १. चोसट्ठी मु०॥ २. च्छा, जहेव पुच्छा तहेव वा ला ४॥ ३. वि इति मु० नास्ति ॥ ४. पन्नत्ताएसु तहेव ला १ ला ४ । “पण्णत्तएसु तहेव 'प्रज्ञप्त केषु' प्रज्ञप्तपदोपलक्षितगमा. धीतेष्वसुरकुमारेषु तथैव यथा प्रथमोद्देशके" अपृ०॥ ५. °सु संखेनेसु चत्ता मु०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001019
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages679
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy