SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ ६२० वियाहपण्णत्तिसुत्तं [स० १३ उ०१ १७. ते णं भंते ! किं संखेजवित्थडा, असंखेजवित्थडा १ गोयमा ! संखेजवित्थडे य असंखेजवित्थडा य । १८. अहेसत्तमाए णं भंते ! पुढवीए पंचसु अणुत्तरेसु महतिमहा० जाव महानिरएसु सं वेज्जवित्थडे नरए एगसमएणं केवति० एवं जहा पंकप्पभाए। नवरं ५ तिसु नाणेसु न उववनंति न उव्वट्ठति । पन्नतएसु तहेव अस्थि । एवं असंखेज वित्थडेसु वि। नवरं असंखेजा भाणियव्वा । [सु. १९-२७. सत्तण्हं नरयपुढवीणं संखेज-असंखेजविस्थडेसु नरएसु सम्मदिद्विआईणं उववाय-उव्वट्टणा-अविरहियत्तविसयाणं पण्हाणं समाहाणं] १९. इमीसे णं भंते ! रयणप्पभाए पुढवीए तीसाए निरयावाससतसहस्सेसु १० संखेजवित्थडेसु नरएसु किं सम्मदिट्ठी नेरतिया उववजंति, मिच्छविट्ठी नेरइया उववजंति, सम्मामिच्छदिट्ठी नेरतिया उववजति ? गोयमा! सम्मदिट्ठी वि नेरतिया उववज्जंति, मिच्छद्दिट्ठी वि नेरतिया उववजंति, नो सम्मामिच्छद्दिट्ठी नेरतिया उववति। २०. इमीसे णं भंते ! रयणप्पभाए पुढवीए तीसाए निरयावाससय१५ सहस्सेसु संखेजवित्थडेसु नरएसु किं सम्मदिट्ठी नेरतिया उव्वट्ठति १०, एवं चेव । २१. इमीसे णं भंते ! रयणप्पभाए पुढवीए तीसाए निरयावाससयसहस्सेसु संखेजवित्थडा नरगा किं सम्मट्ठिीहिं नेरइएहिं अविरहिया, मिच्छादिट्ठीहिं नेरइएहिं अविरहिया, सम्मामिच्छादिट्ठीहिं नेरइएहिं अविरहिया ? गोयमा! सम्मद्दिट्ठीहि वि नेरइएहिं अविरहिया, मिच्छादिट्ठीहि वि नेरइएहिं २० अविरहिता, सम्मामिच्छादिट्ठीहिं नेरइएहिं अविरहिया विरहिया वा। २२. एवं असंखेजवित्थडेसु वि तिणि गमगा भाणियव्वा । २३. एवं सक्करप्पभाए वि। एवं जाव तमाए। २४. अहेसत्तमाए णं भंते ! पुढवीए पंचसु अणुत्तरेसु जाव संखेजवित्थडे नरए किं सम्मदिट्ठी नेरइया० पुच्छा । गोयमा ! सम्मट्ठिी नेरइया न उववजंति, १. पन्नत्तेसु ला १। पन्नत्ता एसु अवृ०, तथाच अवृ०-" पन्नत्ता एसु तहेव अत्थि त्ति एतेषु पञ्चसु नरकावासेषु कियन्त आभिनिबोधिकज्ञानिनः श्रुतज्ञानिनोऽवधिज्ञानिनश्च प्रज्ञप्ताः ? इत्यत्र तृतीयगमे तथैव-प्रथमादिपृथिवीष्विव सन्ति, तत्रोत्पन्नानां सम्यग्दर्शनलामे आभिनिबोधिकादिज्ञानत्रयभावादिति"। अत्रार्थेऽस्यैव शतकस्य द्वितोयोद्देशकस्य सूत्रं ५[२] द्रष्टव्यम् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001019
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages679
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy