SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ ६०७ सु० २४-३३] भवियदव्वदेवाइपंचविहाणं देवाणं वत्तव्वया [सु. ३२. भवियदव्वदेवाइपंचविहदेवाणं अप्पाबहुयं] ३२. एएसि णं भंते ! भवियदव्वदेवाणं नरदेवाणं जाव भावदेवाण य कयरे कयरेहिंतो जाव विसेसाहिया वा १ गोयमा ! सव्वत्थोवा नरदेवा, देवातिदेवा संखेजगुणा, धम्मदेवा संखेजगुणा, भवियदव्वदेवा असंखेजगुणा, भावदेवा असंखेजगुणा। [सु. ३३. भवणवासिआईणं भावदेवाणं अप्पाबहुयं] ३३. एएसि णं भंते ! भावदेवाणं-भवणवासीणं वाणमंतराणं जोतिसियाणं, वेमाणियाणं-सोहम्मगाणं जाव अच्चुतगाणं, गेवेजगाणं अणुत्तरोववाइयाण य कयरे कयरेहिंतो जाव विसेसाहिया वा ? गोयमा ! सव्वत्थोवा अणुत्तरोववातिया भावदेवा, उवरिमगेवेज्जा भावदेवा संखेजगुणा, मज्झिमगेवेजा संखेज- १० गुणा, हेट्ठिमगेवेज्जा संखेजगुणा, अञ्चुए कप्पे देवा संखेजगुणा, जाव आणते कप्पे देवा संखेजगुणा एवं जहा जीवाभिगमे तिविहे देवपुरिसे अप्पाबहुयं जाव जोतिसिया भावदेवा असंखेजगुणा । सेवं भंते ! सेवं भंते ! ति। ॥ बारसमसयस्स नवमो ॥ १२.९ ॥ २० [दसमो उद्देसओ 'आता'] [सु. १. आयाए अट्ठभेया] १. कतिविधा णं भंते ! आता पन्नन्ना १ गोयमा! अट्ठविहा आता पन्नत्ता, तं जहा–दवियाया कसायाया जोगाया उपयोगाता णाणाया दंसणाया चरित्ताया वीरियाया। १. °वाधिदे मु० ॥ २. दृश्यतां जीवाजीवाभिगमसूत्रस्य ७१ तमं पत्रम्, आगमोदय० । " जहा जीवाभिगमे तिविहे इत्यादि, इह च तिविहे त्ति त्रिविधजीवाधिकारे इत्यर्थः, देवपुरुषाणामल्पबहुत्वमुक्तं तथेहापि वाच्यम् , तचैवम्-सहस्सारे कप्पे देवा असंखेजगुणा, महासुक्के असंखेज्जगुणा, लंतए असंखेजगुणा, बंभलोए देवा असंखेनगुणा, माहिदे देवा असंखेजगुणा, सणंकुमारे कप्पे देवा असंखेजगुणा, ईसाणे देवा असंखेजगुणा, सोहम्मे देवा संखेजगुणा, भवणवासिदेवा असंखेजगुणा, वाणमंतरा देवा असंखेजगुण त्ति।" अवृ०॥ ३. “अतति-सन्ततं गच्छति अपरापरान् स्व-परपर्यायानित्यात्मा। अथवा अतधातोर्गमनार्थत्वेन ज्ञानार्थत्वाद् अततिसन्ततमवगच्छति उपयोगलक्षणत्वादित्यात्मा। प्राकृतत्वाच सूत्रे स्त्रीलिङ्गनिर्देशः।" अवृ०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001019
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages679
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy