SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ ६०४ १० वियाहपण्णन्तिसुतं [ स० १२ उ० ९ [२] जति नेरतिहिंतो ० एवं तिसु पुढवीसु उववज्जंति, सेसाओ खोडेयव्वाओ । [३] जदि देवेर्हितो ०, वेमाणिएसु सव्वेसु उववज्जंति जाव सव्वट्ठसिद्ध त्ति । सेसा खोडेयव्वा । ११. भावदेवा णं भंते! कओहिंतो उववज्जंति १० एवं जहा वैक्कंतीए भवणवासीणं उववातो तहा भाणियैव्वं । [सु. १२-१६. भवियदव्वदेवाइपंचविहदेवाणं ठिइपरूवणं] १२. भवियदव्वदेवाणं भंते ! केवतियं कोलं ठिती पन्नत्ता १ गोयमा ! जहन्नेणं अंतोमुहुत्तं, उक्कोसेणं तिण्णि पॅलिओ माई | १३. नरदेवाणं० पुच्छा । गोयमा ! जहन्नेणं सत्त वाससयाई, उक्कोसेणं चउरासीतिं पुव्वसयसहस्साइं । १४. धम्मदेवाणं भंते !० पुच्छा । गोयमा ! जहन्नेणं अंतोमुहुत्तं, उक्कोसेणं देसूणा पुव्वॆकोडी । १५. देवातिदेवाणं० पुच्छा । गोयमा ! जहन्नेणं बावत्तरं वासाई, १५ उक्कोसेणं चउरासीइं पुव्वसयसहस्साइं । १६. भावदेवाणं ० पुच्छा । गोयमा ! जहन्नेणं दसवास सहस्साईं, उक्कोसेणं तेत्तीसं सागरोवमाई । [सु. १७-२०. भवियद व्वदेवाइ पंचविहदेवाणं विउव्यणापरूवणा ] १७. भवियदव्वदेवा णं भंते! किं एगत्तं पभू विउव्वित्तए, हत्तं पि २० पभू विउव्वित्तए १ गोयमा ! एगत्तं पि पभू विउव्वित्तए, हत्तं पि पभू विउव्वित्तए । एगत्तं विउव्वमाणे एगिंदियरूवं वा जाव पंचिंदियरूवं वा, हत्तं १. ए० एवं जे० जं० ॥ २. दृश्यतां श्रीमहावीरजैनविद्यालयप्रकाशिते 'पण्णवणासुत्तं भाग १ ग्रन्थे, सू० ६४८-४९, पृ० १७४ ॥ ३. यव्वो मु० ॥ ४ पलितोव ला १ ॥ ५. “ यो देशोनपूर्वकोट्यायुश्चारित्रं प्रतिपद्यते तदपेक्षमिति । ऊनता च पूर्वकोटया अष्टाभिर्वर्षैः, अष्टवर्षस्यैव प्रव्रज्यात्वात् । यच्च षड्वर्षः त्रिवर्षो वा प्रव्रजितः अतिमुक्तको वैरस्वामी वा तत् कादाचित्कमिति न सूत्रावतारि ” अवृ० ॥ ६. देवाहिदे ला ४ । देवाधिदे मु० || ७. तं मु० । यद्यपि अभयदेवीयवृत्तेर्मुद्रितादर्शे ‘पुहुत्तं' इत्यस्ति, किन्तु तस्याः प्राचीनतमहस्तलिखितादर्शेषु 'पुहत्तं ' इत्युपलभ्यते ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001019
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages679
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy