SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ सु० १-७] सप्पाइत्तेणुववनस्स देवस्ल अणुग्गहसत्तीनिरुवणाइ ६०१ [२] से णं तत्थ अचियवंदियपूइयसकारियसम्माणिए दिव्वे सच्चे सच्चोवाए सन्निहियपाडिहेरे यावि भवेज्जा १ हंता, भवेज्जा। [३] से णं भंते ! तओहिंतो अणंतरं उव्वट्टित्ता सिज्झेजा बुज्झेजा जाव अंतं करेज्जा ? हंता, सिज्झेजा जाव अंतं करेजा। ३. देवे णं भंते! महड्डीए एवं चेव जाव बिसरीरेसु मणीसु ५ उववज्जेज्जा १ एवं चेव जहा नागाणं ।। ४. देवे णं भंते! महड्डीए जाव बिसरीरेसु रुक्खेसु उववजेजा ? हंता, उववजेजा। एवं चेव। नवरं इमं नाणत्तं—जाव सन्निहियपाडिहेरे लाउल्लोइयमहिते यावि भवेजा ? हंता, भवेज्जा । सेसं तं चेव जाव अंतं करेजा। [सु. ५-७. निस्सीलाईणं वानराइ-सीहाइ-ढंकाईणं नरगगामित्तनिरूवणं] ५. अह भंते ! गोलंगूलवसभे कुक्कुडवसभे मंडुक्कवसभे, एए णं निस्सीला निव्वया निग्गुणा निम्मेरी निप्पचक्खाणपोसहोववासा कालमासे कालं किच्चा इमीसे रयणप्पभाए पुढवीए उक्कोससागरोवमद्वितीयंसि नरगंसि नेरतियत्ताए उववज्जेज्जा ? समणे भगवं महावीरे वागरेति–'उववजमाणे उववन्ने 'ति १५ वत्तव्वं सिया। ६. अह भंते ! सीहे वग्घे जहा ओसप्पिणिउद्देसए (स०७ उ०६ सु० ३६) जाव परस्सरे, एए णं निस्सीला० एवं चेव जाव वत्तव्वं सिया। ७. अह भंते ! ढंके कंके विलए मदुए सिखी, एते णं निस्सीला० सेसं तं चेव जाव वत्तव्वं सिया। सेवं भंते ! सेवं भंते ! ति जाव विहरइ । २० ॥ १२.८॥ १. पूतिय° जे०॥ २. “सच्चोवाए ति सत्यावपातः सफलसेव इत्यर्थः" अवृ०॥ ३. “गोलालाना-वानराणां मध्ये महान् , स एव विदग्धः, विदग्धपर्यायत्वाद् वृषभशब्दस्य। एवं कुर्कुटवृषभोऽपि । एवं मण्डूकवृषभोऽपि" अवृ०॥ ४. निमेरा जे० ज०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001019
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages679
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy