SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ वियाहपण्णत्तिसुत्तं [स०१२ उ०५ किब्बिसे आयरणता गृहणया वंचणया पलिउंचणया. सातिजोगे, एस णं कतिवण्णे कतिगंधे कतिरसे कतिफासे पन्नत्ते ? गोयमा ! पंचवण्णे जहेव कोहे । ६. अह भंते ! लोभे इच्छा मुच्छा कंखा गेही तण्हा भिज्झा अभिज्झा आसासणता पत्थणता लालप्पणता कामासा भोगासा जीवियासा मरणासा नंदिरागे, ५ एस णं कतिवण्णे० १ जहेव कोहे। ७. अह भंते ! पेजे दोसे कलहे जाव मिच्छादसणसल्ले, एस णं कतिवण्णे०१ जहेव कोहे तहेव जाव चउफासे । [सु. ८. पाणाइवायाईणं पंचण्हं वेरमणे कोहाईणं च तेरसहं विवेगे वण्ण-गंध रस-फासअभावपरूवणं] ८. अह भंते ! पाणातिवायवेरमणे जाव परिग्गहवेरमणे, कोहविवेगे जाव मिच्छादसणसल्लविवेगे, एस णं कतिवण्णे जाव कतिफासे पन्नत्ते ? गोयमा ! अवण्णे अगंधे अरसे अफासे पन्नत्ते। [सु. ९-१२. उप्पत्तियाईसु चउसु बुद्धीसु, चउसु उग्गहाईसु, पंचसु उट्ठाणा ईसु सतमे य ओवासंतरे वण्ण-गंध-रस-फासअभावपरूवर्ण] १५ ९. अह भंते ! उप्पत्तिया वेणइया कम्मया पारिणामिया, एस णं कतिवण्णा० १ तं चेव जाव अफासा पन्नत्ता। १०. अह भंते ! उग्गहे ईहा अवाये धारणा, एस णं कतिवण्णा० १ एवं चेव जाव अफासा पन्नता। ११. अह भंते ! उहाणे कम्मे बले वीरिए पुरिसक्कारपरक्कमे, एस णं २० कतिवण्णे० १ तं चेव जाव अफासे पन्नत्ते। १२. सत्तमे णं भंते ! ओवासंतरे कतिवण्णे० १ एवं चेव जाव अफासे पन्नत्ते। १. “ यावत्करणात् 'अब्भक्खाणे पेसुन्ने अरइरई परपरिवाए मायामोसे' त्ति दृश्यम्" अवृ०॥ २. “वधादिविरमणानि जीवोपयोगस्वरूपाणि, जीवोपयोगश्चामूर्तः, अमूर्तत्वाच्च तस्य वधादि. विरमणानाममूर्तत्वम् , तस्माच्च अवर्णादित्वम्" अवृ०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001019
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages679
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy