SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ .. . वियाहपण्णत्तिसुत्तं [स० १२ उ०४ [सु. १४. परमाणुपोग्गलाणं पोग्गलदव्वेहि सह संघात-विभेयणेसु अणंताणंतपोग्गलपरियट्टनिरूवणं] १४. एएसिणं भंते ! परमाणुपोग्गलाणं साहणणाभेदाणुवाएणं अणंताणंता पोग्गलपरियट्टा समणुगंतव्वा भवंतीति मॅक्खाया ? हंता, गोयमा ! एतेसि ५ णं परमाणुपोग्गलाणं साहणणा जाव मक्खाया। [सु. १५. पोग्गलपरियट्टस्स भेयसत्तगं] १५. कतिविधे णं भंते ! पोग्गलपरियट्टे पन्नत्ते १ गोयमा ! सत्तविहे पोग्गलपरियट्टे पन्नत्ते, तं जहा–ओरालियपोग्गलपरियट्टे वेउव्वियपोग्गलपरियट्टे तेयापोग्गलपरियट्टे कम्मापोग्गलपरियट्टे मणपोग्गलपरियट्टे वइपोग्गलपरियट्टे आणपाणुपोग्गलपरियट्टे। [सु. १६-१७. चउवीसइदंडएसु पोग्गलपरियट्टपरूवणं] १६. नेरइयाणं भंते! कतिविधे पोग्गलपरियट्टे पन्नते १ गोयमा ! सत्तविधे पोग्गलपरियट्टे पन्नत्ते, तं जहा-ओरालियपोग्गलपरियट्टे वेउब्वियपोग्गलपरियट्टे जाव आणपाणुपोग्गलपरियट्टे । १७. एवं जाव वेमाणियाणं । [सु. १८-२४. जीव-चउवीसइदंडएसु अतीताइपोग्गलपरियट्टसत्तगस्स एगत्तेण परूवणं] ... १८. एगमेगस्स णं भंते! जीवस्स केवतिया ओरालियपोग्गलपरियट्टा अतीता ? अणंता। १. “साहणण त्ति प्राकृतत्वात् संहननम्-संघातः, भेदश्च-वियोजनम्, तयोः अनुपातः-योगः संहननभेदानुपातः, तेन; सर्वपुद्गलद्रव्यैः सह परमाणूनां संयोगेन वियोगेन चेत्यर्थः।" अवृ०॥ २. “अनन्तेन गुणिता अनन्ता अनन्तानन्ताः। एकोऽपि हि परमाणुद्वर्यणुकादिभिरनन्ताणुकान्तैद्रव्यैः सह संयुज्यमानः अनन्तान् परिवर्तान् लभते, प्रतिद्रव्यं परिवर्तभावात् अनन्तत्वाच परमाणूनाम्, प्रतिपरमाणु चानन्तत्वात् परिवर्तानां परमाणुपुद्गलपरिवर्तानामनन्तानन्तत्वं द्रष्टव्यमिति।" अवृ०॥ ३. “पुद्गलैः-पुद्गलद्रव्यैः सह परिवर्ताः-परमाणूनां मीलनानि पुद्गलपरिवर्ताः।" अवृ०॥ ४. “आख्याताः-प्ररूपिताः, भगवद्भिरिति गम्यते, मकारश्च प्राकृतशैलीप्रभवः।" अवृ०॥ ५. माणापा जे. जं. विना ॥ ६. <> एतच्चिद्वयान्तर्गते द्वे सूत्रे (१८-१९) जं. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001019
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages679
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy