SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ सु० १८-२४] अवगयसंदेहस्स मोग्गलपरिव्वायगस्स सिद्धिगमणं २२. एवं ईसाणे वि । एवं जाव अच्चुए। एवं गेविज्जविमाणेसु, अणुत्तरविमाणेसु वि, ईसिप भाराए वि जाव हंता, अत्थि २३. तर णं सा महतिमहालिया जाव पडिगया । [सु. २४. मोग्गल परिव्वायगस्स निग्गंथपव्त्रञ्जागहणं सिज्झणा य] २४. तए णं आलभियाए नगरीए सिंघाडग - तिय० अवसेसं जहा ५ सिवस्स (स० ११ उ० ९ सु० २७-३२) जाव सव्वदुक्खप्पहीणे, नवरं तिदंड - कुंडियं जाव धाउरत्तवत्थपरिहिए परिवडियविन्भंगे आलभियं नगरिं मज्झंमज्झेणं निग्गच्छति जाव उत्तरपुरत्थिमं दिसीभागं अवक्कमति, उत्तर ० अ० २ तिदंड-कुंडियं च जहा खंदओ (स० २ उ० १ सु० ३४) जाव पव्वइओ। सेसं जहा सिवस्स जाव अव्वाबाहं सोक्खं अंणुहुंते (ती) सासतं सिद्धा । १० सेवं भंते! सेवं भंते! ति० । ॥ ११.१२ ॥ ॥ ऐक्कारसमं सयं समत्तं ॥ ११ ॥ १. अणुभवये जे० । भणुभवंति मु० ॥ २. एगार' ला ४ ॥ ३. सम्मत्तं जं० ॥ Jain Education International ५५९ For Private & Personal Use Only www.jainelibrary.org.
SR No.001019
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages679
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy