SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ _ वियाहपण्णत्तिसुत्तं [स० ११ उ० ११ [सु. ३४. बलेण रण्णा सक्कार-सम्माण-पीइदाणपुव्यं सुविणऽस्थपाढगषिसजणं पभावइदेविं पइ अणुवूहणापुच्वं सुषिणस्थकहणं च] ३४. तए णं से बले राया सुविणलक्खणपाढगाणं अंतिए एयमढे सोचा निसम्म हट्टतुट्ठकरयल जाव कट्ठ ते सुविणलक्खणपाढगे एवं वयासी—'एवमेयं ५ देवाणुप्पिया! जाव से जहेयं तुब्भे वदह', त्ति कट्ट तं सुविणं सम्म पडिच्छति, तं०प० २ ते सुविणलक्खणपाढए विउलेणं असण-पाण-खाइम-साइम-पुप्फ-वत्थगंधमल्लालंकारेणं सक्कारेति सम्माणेति, स० २ विउलं जीवियारिहं पीतिदाणं दलयति, वि० द० २ पडिविसन्जेति, पडि० २ सीहासणाओ अब्भुतुति, सी० अ० २ जेणेव पभावती देवी तेणेव उवागच्छति, ते० उ० २ पभावतिं देविं १० ताहिं इट्टाहिं जाव संलवमाणे संलवमाणे एवं वयासी-“एवं खलु देवाणुप्पिए ! सुविणसत्थंसि बायालीसं सुविणा, तीसं महासुविणा, बावत्तीरं सव्वसुविणा दिट्ठा। तत्थ णं देवाणुप्पिए ! तित्थगरमायरो वा चक्कवट्टिमायरो वा, तं चेव जाव अन्नयरं एगं महासुविणं पासित्ताणं पडिबुझंति। इमे य णं तुमे देवाणुप्पिए! एगे महासुविणे दिवें । तं ओराले णं तुमे देवी ! सुविणे दिढे जाव रज्जवती राया १५ भविस्सति अणगारे वा भावियप्पा, तं ओराले णं तुमे देवी! सुविणे दिढे" त्ति कटु पभावतिं देविं ताहिं इट्टाहिं जाव दोचं पि तचं पि अणुवूहइ। [सु. ३५-३६. नियसुविणऽत्थजाणणाणतरं पभावतीए देवीए तहाविहो षयारेहिं गब्भपरिवहणं] ३५. तए णं सा पभावती देवी बलस्स रण्णो अंतियं एयमहूँ सोचा २. निसम्म हट्टतुट्ठ० करयल जाव एवं वदासी-एवमेयं देवाणुप्पिया! जाव तं सुविणं सम्म पडिच्छति, तं० पडि० २ बलेणं रण्णा अब्भणुण्णाता समाणी नाणामणि-रयणभत्ति जाव अब्भुट्ठति, अ० २ अतुरितमचवल जाव गतीए जेणेव सए भवणे तेणेव उवागच्छति, ते० उ० २ सयं भवणमणुपविट्ठा। ३६. तए णं सा पभावती देवी व्हाया कयबलिकम्मा जाव सव्वालंकार२५ विभू सिया तं गम्भं णातिसीतेहिं नातिउण्हेहिं नातितित्तेहिं नातिकडुएहिं नातिक साएहिं नातिअंबिलेहिं नातिमहुरेहिं उडुभयमाणसुहेहिं भोयण-ऽच्छायण-गंध-मल्लेहिं जं तस्स गब्भस्स हियं मितं पत्थं गब्भपोसणं तं देसे य काले य आहारमाहारेमाणी १. अंतियं ला १ मु० ॥ २. सुमिणं ला ४ ॥ ३. अंतिए ला ४ ॥ ४. उदुभ ला ४ जं० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001019
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages679
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy