SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ ५३८ वियाहपण्णत्तिसुत्तं [स० ११ उ ०११ ओयवियखोमियदुगुल्लपट्टपलिच्छायणे सुविरइयरयत्ताणे रत्तंसुयसंवुए सुरम्मे आइणग-रूय-बूर-नवणीय-तूलफासे सुगंधवरकुसुमचुण्णसयणोवयारकलिए अद्धरत्तकालसमयंसि सुत्तजागरा ओहीरमाणी ओहीरमाणी अयमेयारूवं ओरालं कल्लाणं सिवं धन्नं मंगलं सस्सिरीयं महासुविणं सुविणे पासित्ताणं पडिबुद्धा हार-रयय-खीर-सागर-ससंककिरण-दगरय-रययमहासेलपंडुरतरोरुरमणिजपेच्छणिजं थिरलट्ठपउट्ठवट्टपीवरसुसिलिट्ठविसिट्ठतिक्खदाढाविडंबितमुहं परिकम्मियजच्चकमलकोमलमाइयसोभंतलट्ठउटुं रतुप्पलपत्तमउयसुकुमालतालुजीहं मूसाँगयपवरकणगतावितआवत्तायंतवट्टतडिविमलसरिसनयणं विसालपीवरोरुपडिपुण्णविमलखधं मिउँविसदसुहुमलक्खणपसत्थवित्थिण्णकेसरसडोवसोभियं ऊसियसुनिमितसुजात१० अप्फोडितणंगूलं सोमं सोमाकारं लीलायंतं जंभायंतं नहयलातो औवयमाणं निययवदर्णंकमलसरमतिवयंत सीहं सुविणे पासित्ताणं पडिबुद्धा। [सु. २४. बलस्स रण्णो समक्खं पभावतीए नियसुविणनिवेदणं सुविणफल कहणविन्नत्ती य] २४. तए णं सा पभावती देवी अयमेयारूवं ओरालं जाव सस्सिरीयं १५ महासुविणं सुविणे पासित्ताणं पडिबुद्धा समाणी हट्टतुट्ठ जावं हिदया धाराहय कलंबग पिव समूसैवियरोमकूवा तं सुविणं ओगिण्हति, ओगिण्हित्ता सयणिज्जाओ १. “ओयविय त्ति परिकर्मितम्" अवृ०॥ २. पलिच्छण्णे जं० जे० । पडिच्छन्ने मु० ला ४॥ ३. “रजस्त्राणम्-आच्छादनविशेषः, अपरिभोगावस्थायाम्" अवृ०। ४. “रक्तांशुकसंवृतेमशकगृहाभिधानवस्त्रविशेषावृते" अवृ० । मशकगृहम् हिन्दीभाषायां 'मछहरी' इति प्रसिद्धम् , गुजरातीभाषायां मच्छरदानी' इति सम्पादकः॥ ५. °संवुडे ला ४॥ ६. “आजिनक-चर्ममयो वस्त्रविशेषः, स च स्वभावादतिकोमलो भवति, रुतं च-कर्पासपक्ष्म, बूरं च-वनस्पतिविशेषः, नवनीतं च-म्रक्षणम् , तूलश्च-अर्कतूलः" अवृ०॥ ७. “समयः समाचारोऽपि भवतीति कालेन विशेषितः, कालरूपः समयः कालसमयः" अवृ०॥ ८. तोहीरमाणी तोही अं०॥ ९. “ सुविणे त्ति स्वप्नक्रियायाम्" अवृ० । इदं 'सुविणे' इति पदं मुद्रिते नास्ति॥ १०. “इह च रजतमहाशैलो वैताब्य इति" अवृ०॥ ११. "मात्रिको-प्रमाणोपपन्नौ” अवृ०॥ १२. “वाचनान्तरे रत्तुप्पलपत्तमउयसुकुमालतालुनिल्लालियग्गजीहं महुगुलियाभिसंतपिंगलच्छं अवृ०, व्याख्यातश्वायं वाचनान्तरपाठोऽपि वृत्तौ ॥ १३. “मूषा-स्वर्णादितापनभाजनम्" अवृ०, “मूस इति भाषायाम्" सम्पादकः ॥ १४. मितुवि जं० ला १॥ १५. “लक्खणपसत्य त्ति प्रशस्तलक्षणाः; विस्तीर्णाः, पाठान्तरेण विकीर्णाः" अवृ०॥ १६. सुणिम्मित मु० मुद्रितवृत्तौ वृत्तिप्रत्यन्तरे च ॥ १७. °तणंगोलं जे० ला । °तलंगूलं ला ४॥ १८. °णमतिक जं० विना ॥ १९. सुविणं पा मु० ॥ २०. °व हयहि ला ४ ॥ २१. °बपुप्फगं पिव मु०॥ २२. ससिय मु०॥ २३. सुमिणं जं०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001019
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages679
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy