SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ सु० १२-१४] सिवरायपडिवन्नदिसापोक्खियतावसपव्वजाचरिया ५२१ उवागच्छइ, उवा० २ गंगामहानदिं ओगाहइ, गंगा० ओ० २ जलमजणं करेति, जल० क०२ जलकीडं करेति, जल० क० २ जलाभिसेयं करेति, ज० क० २ आयंते चोक्खे परमसूइभूते देवत-पितिकयकजे दब्भसगब्भकलसाहत्थगते गंगाओ महानदीओ पञ्चुत्तरति, गंगा० प० २ जेणेव सए उडए तेणेव उवागच्छति, उवा० २ दब्भेहि य कुसेहि य वालुयाए य वेदिं रएति, ५ वेदि र०२ सरएणं अरणिं महेति, स० म० २ अग्गि पाडेति, अग्गि पा० २ अग्गि संधुक्केति, अ० सं० २ समिहाकट्ठाई पक्खिवइ, स०प० २ अग्गिं उज्जालेति, अ० उ० २-- अग्गिस्स दाहिणे पासे, सत्तंगाई समादहे । तं जहासकहं १ वक्कलं २ ठाणं ३ सेजाभंडं ४ कमंडलु ५। दंडदारूं ६ तहऽप्पाणं ७ अहेताइं समादहे ॥१॥ महुणा य घएण य तंदुलेहि य अग्गि हुणइ, अ० हु० २ चरुं साहेइ, चरुं सा० २ बँलिवइस्सदेवं करेइ, बलि० क० २ अतिहिपूयं करेति, अ० क० २ ततो पच्छा अप्पणा आहारमाहारेति।। १३. तए णं से सिवे रायरिसी दोचं छट्ठक्खमणं उवसंपज्जित्ताणं विहरइ। १५ तए णं से सिवे रायरिसी दोच्चे छट्ठक्खमणपारणगंसि आयावणभूमीतो पचोरुहइ, आ० प० २ वागल० एवं जहा-पढमपारणगं, नवरं दाहिणं दिसं पोक्खेति । दाहिणाए दिसाए जमे महाराया पत्थाणे पत्थियं०, सेसं तं चेव जाव आहारमाहारेइ। १४. तए णं से सिवे रायरिसी तचं छट्टक्खमणं उवसंपजित्ताणं विहरति । २० तए णं से सिवे रायरिसी० सेसं तं चेव, नवरं पञ्चत्थिमं दिसं पोक्खेति । १. “ जलमजणं ति जलेन देहशुद्धिमात्रम्" अवृ०॥ २. “जलकीडं ति देहशुद्धावपि जलेनाभिरतम्" अवृ०॥ ३.याएहि य मु०॥ ४. “शरकेण-निर्मथनकाष्ठेन. अरणिं-निर्मन्थनीयकाष्ठम्" अवृ०॥ ५. “अग्गिस्स दाहिणे पासे इत्यादिः सार्धः श्लोकः 'तद्यथा'शब्दवर्जः" अवृ०॥ ६. सप्ताङ्गानि समादधाति-सन्निधापयति-सका १ वल्कलं २ स्थानं ३ शय्याभाण्डं ४ कमण्डलु ५ दण्डदारुं ६ आत्मानम् । तत्र सकथा-तत्समयप्रसिद्ध उपकरणविशेषः। स्थानंज्योतिःस्थानं पात्रस्थानं वा। शय्याभाण्डं-शय्योपकरणम्। दण्डदारु-दण्डकः। आत्मा-प्रतीतः।" अवृ०॥ ७. “चरः-भाजनविशेषः, तत्र पच्यमानद्रव्यमपि चरुरेव, तं चरुं बलिमित्यर्थः, साधयति-रन्धयति" अवृ०॥ ८. “बलिना वैश्वानरं पूजयतीत्यर्थः" अवृ० । बलिं वइस्सदेवं करेति, बलिं वइस्सदेवं करेत्ता मु०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001019
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages679
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy