SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ ५१८ वियाहपण्णत्तिसुत्तं [स० ११ उ०९ तावसा तेसिं अंतियं मुंडे भवित्ता दिसापोक्खिततावसत्ताए पव्वइत्तए। पव्वइते वि य णं समाणे अयमेयारूवं अभिग्गहं अभिगिहिस्सामि-कप्पति मे जावज्जीवाए छटुंछट्टेणं अणिक्खित्तेणं दिसाचकवालएणं तवोकम्मेणं उड्ढं बाहाओ पगिज्झिय पगिज्झिय जाव विहरित्तए" त्ति कट्ट, एवं संपेहेइ, संपेहेत्ता कलं जाव जलंते सुबहुं लोहीलोह जाव घडावित्ता कोडुंबियपुरिसे सद्दावेइ, को० स० २ एवं वदासी-खिप्पामेव भो देवाणुप्पिया ! हथिणापुर नगरं सम्भितरबाहिरियं आसिय जाव तमाणत्तियं पञ्चप्पिणंति । [सु. ७-११. सिषभद्दकुमाररजाभिसेयपुव्यं सिवस्स रण्णो दिसापोक्खियतावसपवजागहणं ] . ७. तेए णं से सिवे राया दोचं पि कोडुंबियपुरिसे सद्दावेति, स० २ एवं वदासी-खिप्पामेव भो देवाणुप्पिया ! सिवभहस्स कुमारस्स महत्थं महग्धं महरिहं विउलं रायाभिसेयं उवट्ठवेह । त्ति ये हस्तिनं मारयित्वा तेनैव बहुकालं भोजनतो यापयन्ति। 'उदंडग'त्ति ऊर्ध्व('ऊर्वी' औपपातिकवृत्तौ)कृतदण्डा ये सञ्चरन्ति। 'दिसापोक्खिणो'त्ति उदकेन दिशः प्रोक्ष्य ये फलपुष्पादि समुचिन्वन्ति । 'वक्तवासिणो' ('वक्कलवा' अवमु०, 'वाकवा' औपपातिकवृत्तौ) वल्कलवाससः। 'चेलवासिणो'त्ति व्यक्तम्, पाठान्तरे 'वेलवासिणोति समुद्रवेलासन्निधिवासिनः। 'जलवासिणो 'त्ति ये जलनिममा एवासते। शेषाः प्रतीताः। नवरं 'जलाभिसेयकठिणगाय'त्ति येऽस्नात्वा न भुञ्जते, ‘स्नानाद्वा पाण्डुरीभूतगात्राः' इति वृद्धाः; क्वचित् ('पाठान्तरे' इति औपपातिकवृत्तौ) 'जलाभिसेयकढिणगायभूय'त्ति दृश्यते, तत्र ‘जलाभिषेककठिनं गात्रं भूताः-प्राप्ता ये ते तथा। 'इंगालसोल्लियं 'ति अङ्गारैरिव पक्वम् । 'कंदुसोल्लियं' ति कन्दुपक्वमिवेति।" अवृ०, अत्र अवृ० निर्दिष्ट औपपातिकसूत्रपाठ औपपातिकसूत्रेऽपीत्थमेवोपलभ्यते, नवरं औपपातिकसूत्रे 'वकवासिणो 'स्थाने 'वाकवासिणो' इति, तथा 'चेलवासिणो' 'जलवासिणो' इति द्वे पदे पूर्वापरव्यत्यासेन वर्तेते। मुद्रितोपपातिकसूत्रे एतस्मिन् सन्दर्भ 'अंबुवासिगो बिलवासिणो' इत्यधिकोऽनादेयः पाठोऽस्ति, यत औपपातिकसूत्रव्याख्यायां नाहतोऽयमधिकः पाठः, अपि चौपपातिकसूत्रस्य प्राचीनतमादर्शेऽपि नोपलभ्यते तद्वयाख्याक्रममतिक्रम्य कोऽप्यधिकः पाठः। अत्र अव०निर्दिष्टस्यौपपातिकसूत्रपाठस्य वृत्तिः श्रीअभयदेवसूरिकृतो. पपातिकसूत्रत्तिवदक्षरशो विद्यते ॥ १. अतिए ला ४ ॥ २. "दिसाचकवालएणं तवोकम्मेणं ति एकत्र पारणके पूर्वस्यां दिशि यानि फलादीनि तान्याहृत्य भुङ्क्ते, द्वितीये तु दक्षिणस्यामिति। एवं दिक्चक्रवालेन यत्र तपःकर्मणि पारणककरणं तत् तपःकर्म दिक्चक्रवालमुच्यते” अवृ०॥ ३. °णागपुरं मु०॥ ४. एतदनुसन्धानार्थ दृश्यतां शतक ९ उद्देश ३३ सू० ४६, ४६५ पृष्ठस्य च प्रथमा टिप्पणी ॥ ५. जे. प्रतौ ला ४ प्रतौ च 'तए'स्थाने प्रायः सर्वत्र 'तते' इत्यस्ति ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001019
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages679
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy