SearchBrowseAboutContactDonate
Page Preview
Page 519
Loading...
Download File
Download File
Page Text
________________ ४६० वियाहपण्णत्तिसुत्तं [स०९ उ० ३३ [सु. ३४. पुत्तपन्यज्जागहणवयणसवणाणंतरं जमालिमायाए मुच्छानिषडणं] ३४. तए णं सा जमालिस्स खत्तियकुमारस्स माता तं अणिहँ अतं अप्पियं अमणुण्णं अमणामं असुयपुव्वं गिरं सोचा निसम्म सेयागयरोमकूवपगलंतविलीणगत्ता सोगंभरपवेवियंगमंगी नित्तेया दीणविमणवयणा करयलमलिय व्व कमलमाला तक्खणओलुग्गदुब्बलसरीरलायन्नसुन्ननिच्छाया गयसिरीया पसिढिलभूसणपडंतर्खण्णियसंचुण्णियधवलवलयपन्भट्ठउत्तरिजा मुच्छावसणट्ठचेतगुरुई सुकुमालविकिण्णकेसहत्था परसुणियत्त व्व चंपगलता निव्वत्तमहे व्व इंदलट्ठी विमुक्कसंधिबंधणा कोट्टिमतलंसि ‘धस 'त्ति सव्वंगेहिं सन्निवडिया। [सु. ३५-४४. पव्यज्जिउकामस्स जमालिस्स पधज्जागहणनिवारएहिं अम्मा-पिईहिं सह संलापो] ३५. तए णं सा जमालिस्स खत्तियकुमारस्स माया संसंभमोयत्तियाए तुरियं कंचणभिंगारमुहविणिग्गयसीयलजलविमलधारापसिच्चमाणनिव्ववियगायलट्ठी उक्खेवगतालियंटवीयणगजणियवाएणं सफुसिएणं अंतेउरपरिजणेणं आसासिया समाणी रोयमाणी कंदमाणी सोयमाणी विलवमाणी जमालिं खत्तियकुमारं एवं १५ वयासी-तुमं सि णं जाया ! अम्हं एगे पुत्ते इढे कंते पिए मणुण्णे मणामे थेजे वेसासिए सम्मए बहुमए अणुमए भंडकरंडगसमाणे रयणे रयणब्भूए जीविऊसविये हिययनंदिजणणे उंबरपुप्फ पिव दुल्लभे सवणयाए किमंग पुण पासणयाए ? तं नो खलु जाया ! अम्हे इच्छामो तुम्भं खणमवि विप्पओगं, तं अच्छाहि ताव जाया ! जाव ताँव अम्हे जीवामो; तओ पच्छा अम्हेहिं २० कालगएहिं समाणेहिं परिणयवये वैड्ढिय कुलवंसतंतुकजम्मि निरवयक्खे समणस्स भगवओ महावीरस्स अंतिय मुंडे भवित्ता अगाराओ अणगारियं पव्वइहिसि । १. “शोकभरेण. प्रवेपितं-प्रकम्पितमङ्गमङ्गं यस्याः सा” अवृ० ॥ २. "खुण्णिय त्ति भूमिपतनात् प्रदेशान्तरेषु नमितानि" अवृ०॥ ३. “ मूर्छावशाद् नष्टे चेतसि गुर्वी-अलघु. शरीरा" अवृ०॥ ४. “ससम्भ्रमापवर्तिकया, चेटया इति गम्यते ।...... अथवा ससम्भ्रमावर्तितया......विमलधारया इत्येवं व्याख्येयम् , लुप्ततृतीयैकवचनदर्शनात्" अवृ० ॥ ५. "जीवितम् उत्सूते-प्रसूते इति जीवितोत्सवः, स एव जीवितोत्सविकः; जीवितविषये वा उत्सवः-महः स इव यः स जीवितोत्सविकः । ‘जीवितोच्छ्वासकः' इति पाठान्तरम्' अवृ०॥ ६. पुप्फमिव मु०॥ ७. “यत् पुनः ‘तावत्'शब्दस्योच्चारणं तद् भाषामात्रमेव" अवृ०॥ ८. "वड्ढिय ति सप्तम्येकवचनलोपदर्शनाद् वर्द्धिते ।......अथवा वर्द्धितशब्दः कर्मधारयेण सम्बन्धनीयः" अवृ०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001018
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1974
Total Pages548
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy