SearchBrowseAboutContactDonate
Page Preview
Page 513
Loading...
Download File
Download File
Page Text
________________ ४५४ वियाहपण्णत्तिसुतं [स०९ उ० ३३ कट्टु उत्तरपुरस्थिमं दिसीभागं अवक्कमइ, उत्तरपुरस्थिमं दिसीभागं अवक्कमित्ता . सयमेव आभरण-मल्लालंकारं ओमुयइ, सयमेव आभरण-मल्लालंकारं ओमुइत्ता सयमेव पंचमुट्ठियं लोयं करेति, सयमेव पंचमुट्ठियं लोयं करित्ता जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ, उवागच्छित्ता समणं भगवं महावीरं तिक्खुत्तो आयाहिणं पयाहिणं जाव नमंसित्ता एवं वयासी-आलित्ते णं भंते ! लोए, पलिते णं भंते ! लोएं, एवं जहा खंदओ ( स० २ उ० १ सु. ३४) तहेव पव्वइओ जाव सामाइयमाइयाइं इक्कारस अंगाई अहिजइ जाव बहुहिं चउत्थ-छट्ठ-ऽट्ठम-दसम जाव विचित्तेहिं तवोकम्मेहिं अप्पाणं भावेमाणे बहूई वासाइं सामण्णपरियायं पाउणइ, पाउणिता मासियाए संलेहणाए अत्ताणं झूसेति, मासियाए संलेहणाए अत्ताणं झसित्ता सहि भत्ताइं अणसणाए छेदेति, सहिँ भत्ताई अणसणाए छेदेत्ता जस्सट्टाए कीरति नग्गभावो जाव तमढें आराहेइ, २ जाव सव्वदुक्खप्पहीणे । १७. तए णं सा देवाणंदा माहणी समणस्स भगवओ महावीरस्स अंतियं धम्मं सोचा निसम्म हट्टतुट्ठा० समणं भगवं महावीरं तिक्खुत्तो आयाहिणपयाहिणं १५ जाव नमंसित्ता एवं वयासि-एवमेयं भंते !, तहमेयं भंते !, एवं जहा उसभदत्तो (सु०१६) तहेव जाव धम्ममाइक्खियं । १८. तए णं समणे भगवं महावीरे देवाणंदं माहणि सयमेव पवावेति, सयमेव मुंडावेति, सयमेव अन्जचंदणाए अजाए सीसिणित्ताए दलयइ । १९. तए णं सा अजचंदणा अन्जा देवाणंदं माहणिं सयमेव पवावेति, २० सयमेव मुंडावेति, सयमेव सेहावेति, एवं जहेव उसभदत्तो तहेव अजचंदणाए अजाए इमं एयारूवं धम्मियं उवदेसं सम्मं संपडिवज्जइ-तमाणाए तहा गच्छइ जाव संजमेणं संजमति। २०. तए णं सा देवाणंदा अज्जा अजचंदणाए अजाए अंतियं सामाइयमाइयाई एक्कारस अंगाइं अहिजइ । सेसं तं चेव जाव सव्वदुक्खप्पहीणा। १. °ए, आलित्तपलित्ते णं भंते ! लोए जराए मरणेण य, एवं एएणं कमेणं इमं जहा खंदओ . मु०॥ २, ते अवितहमेयं भंते! ला १॥ ३. “इह च देवानन्दाया भगवता प्रवाजनकरणेऽपि यदार्यचन्दनया पुनस्तत्करणं तत् तत्रैव अनवगतावगमकरणादिना विशेषाधानमित्यवगन्तव्यम्" अवृ०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001018
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1974
Total Pages548
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy