SearchBrowseAboutContactDonate
Page Preview
Page 505
Loading...
Download File
Download File
Page Text
________________ वियाहपण्णत्तिसुत्तं [स०९ उ० ३२ [सु. ४६. भवणवासिआइदेषपधेसणगस्स अप्पाबहुयं] ४६. एयस्स णं भंते ! भवणवासिदेवपवेसणगस्स वाणमंतरदेवपवेसणगस्स जोइसियदेवपवेसणगस्स वेमाणियदेवपवेसणगस्स य कयरे कयरेहिंतो जाव विसेसाहिए वा ? गंगेया ! सव्वत्थोवे वेमाणियदेवपवेसणए, भवणवा५ सिदेवपवेसणए असंखेजगुणे, वाणमंतरदेवपवेसणए असंखेजगुणे, जोइसियदेवपवेसणए संखेजगुणे। [सु. ४७. नेरइय-तिरिक्खजोणिय-मणुस्स-देषपवेसणगाणमप्पाबहुयं] ४७. एयस्स णं भंते ! नेरइयपवेसणगस्स तिरिक्ख० मणुस्स० देवपवेसणगस्स य कयरे कयरेहिंतो जाव विसेसाहिए वा ? गंगेया ! सव्वत्थोवे १० मणुस्सपवेसणए, नेरइयपवेसणए असंखेजगुणे, देवपवेसणए असंखेज्जगुणे, तिरिक्खजोणियपवेसणए असंखेज्जगुणे । [सु. ४८ चउघीसदंडएसु संतर-निरंतरोषवाय-उव्यदृणापरूषणा] ४८. संतरं भंते ! नेरइया उववजंति निरंतरं नेरइया उववजंति ? संतरं असुरकुमारा उववजति ? निरंतरं असुरकुमारा जाव संतरं वेमाणिया १५ उववज्जति ? निरंतरं वेमाणिया उववजति ? संतरं नेरइया उव्वट्ठति १ निरंतरं नेरतिया उव्वट्ठति १ जाव संतरं वाणमंतरा उव्वति ? निरंतरं वाणमंतरा उव्वटुंति ? -संतरं जोइसिया चयंति ? निरंतरं जोइसिया चयंति ? संतरं वेमाणिया चयंति ? निरंतरं वेमाणिया चयंति ? गंगेया ! संतरं पि नेरतिया उववजंति, निरंतरं पि नेरतिया उववजंति जाव संतरं पि थणियकुमारा उववजंति, निरंतरं पि थणियकुमारा उववति। नो संतरं पुढविक्काइया उववज्जति, निरंतरं पुढविक्काइया उववज्जति; एवं जाव वणस्सइकाइया। सेसा जहा नेरइया जाव संतर पि वेमाणिया उववजंति, निरंतरं पि वेमाणिया उववजंति । संतरं पि नेरइया उव्वटुंति, निरंतरं पि नेरइया उव्वटुंति; एवं जाव थणियकुमारा । नो संतरं पुढविक्काइया उन्वटंति, निरंतरं पुढविक्काइया उव्वद॒तिः १. “अथ नारकादीनामुत्पादादेः सान्तरादित्वं प्रवेशनकात् पूर्व (सू. ३-१३) निरूपितमेवेति किं पुनस्तद् निरूप्यते ? इति, अत्रोच्यते-पूर्व नारकादीनां प्रत्येकमुत्पादस्य सान्तरत्वादि निरूपितम् , ततश्च तथैवोद्वर्तनायाः; इह तु पुनर्नारकादिसर्वजीवानां समुदायतः समुदितयोरेव चोत्पादोद्वर्तनयोस्तन्निरूप्यते इति ।” अधु० ॥ २. सांवरं ला १॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001018
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1974
Total Pages548
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy