SearchBrowseAboutContactDonate
Page Preview
Page 500
Loading...
Download File
Download File
Page Text
________________ सु० २७-२८] नेरइयपवेसणगपरूवणा [सु. २८. पयारंतरेण नेरइयपवेसणगपरूवणा] २८. उक्कोसा णं भंते ! नेरइया नेरतियपवेसणए णं० पुच्छा ? गंगेया ! सव्वे वि ताव रयणप्पभाए होज्जा ७। अहवा रयणप्पभाए य सक्करप्पभाए य होजा। अहवा रयणप्पभाए य वालुयप्पभाए य होज्जा, जाव अहवा रयणप्पभाए य अहेसत्तमाए य होजो । ५ अहवा रयणप्पभाए य सक्करप्पभाए य वालुयप्पभाए य होजा । एवं जाव अहवारयण०, सक्करप्पभाए य अहेसत्तमाए य होजा ५। अहवा रयण०, वालुय०, पंकप्पभाए य होजा; जाव अहवा रयण०, वालुय०, अहेसत्तमाए य होज्जा ४ । अहवा रयण०, पंकप्पभाए य, धूमाए य होजा। एवं रयणप्पमं अमुयंतेसु जहा तिण्हं तियासंजोगो भणिओ तहा भाणियव्वं जाव अहवा रयण, तमाए य, १० अहेसत्तमाए य होजाँ १५। - अहवा रयणप्पभाए, सक्करप्पभाए, वालुय०, पंकप्पभाए य होज्जा । अहवा रयणप्पभाए, सक्करप्पभाए, वालुय०,धूमप्पभाए य होजा; जाव अहवा रयणप्पभाए, सक्करप्पभाए, वालुय०, अहेसत्तमाए य होजा ४ । अहवा रयण०, सक्कर०, पंक०, धूमप्पभाए य होजा । एवं रयणप्पभं अमुयंतेसु जहा चउण्हं चउक्कसंजोगो तहा १५ भाणियव्वं जाव अहवा रयण०, धूम०, तमाए, अहेसत्तमाए होजाँ २० । अहवा रयण, सक्कर०, वालुय०, पंक०, धूमप्पभाए य होजा १। अहवा १. यद्यपि मुद्रिते क्वचिद् लिखितादर्श चात्र ‘उक्कोसेणं' इति पाठो वर्तते तथापि लिखितप्रत्यन्तरेषूपलभ्यमानः 'उक्कोसा णं' इति वृत्त्यनुसारी पाठः स्वीकृतोऽत्र मूलवाचनायाम्। मुद्रितवृत्तौ क्वचिद् लिखितवृत्तिप्रतौ चात्र ‘उक्कोसेणं' इति प्रतीकमुपलभ्यते किन्तु लिखितवृत्तिप्रत्यन्तरेष्वत्र 'उक्कोसा गं' इति वृत्तिव्याख्यासङ्गतं प्रतीकमुपलभ्यते, तथा च वृत्तिः"उत्कर्षाः-उत्कृष्टपदिनः, ये उत्कर्षत उत्पद्यन्ते ते।" अत्रापि वृत्तिपाठेऽस्मिन् 'ये' इत्येतत्स्थाने मुद्रितवृत्तौ 'येन' इत्यसङ्गतः पाठोऽस्ति ॥ . २. अत्र द्विकसंयोगे षड् भङ्गा इत्थम्-१२।१३। १४ १५ १६। १७॥ ३. अत्र त्रिकसंयोगे पञ्चदश भगा इत्यम्-१२३। १२४ । १२५। १२६। १२७।१३४।१३५। १३६।१३७।१४५। १४६।१४७ । १५६। १५७।१६७।। ४. अत्र चतुष्कसंयोगे विंशतिर्भङ्गा इत्थमू-१२३४। १२३ ५। १२३६। १ २ ३ ५। १२४५। १२४ ६ । १२ ४७। १२५६। १२५७ । १२६७। १३४५। १३४६। १३ ४७। १३५६। १३५७। १३६७।१४५६ १४५७। १४६७। १५६७।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001018
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1974
Total Pages548
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy