SearchBrowseAboutContactDonate
Page Preview
Page 490
Loading...
Download File
Download File
Page Text
________________ सु० २१] नेरइयपवेसणगपरूवणा ४३१ अहवा एगे रयण०, पंच सक्करप्पभाए वा होजा १ । अहवा एगे रयण०, पंच वालुयप्पभाए वा होजा २। जाव अहवा एगे रयण, पंच अहेसत्तमाए होजा ६ । अहवा दो रयण०, चत्तारि सक्करप्पभाए होजा १-७। जाव अहवा दो रयण०, चत्तारि अहेसत्तमाए होजा ६-१२। अहवा तिण्णि रयण, तिण्णि सक्कर० १-१३। एवं एएणं कमेणं जहा पंचण्डं दुयासंजोगो तहा छण्ह वि ५ भाणियव्वो, नवरं एक्को अन्महिओ संचारेयव्वो जाव अहवा पंच तमाए एगे अहेसत्तमाए होजा १०५। __ अहवा एगे रयण०, एगे सक्कर०, चत्तारि वालुयप्पभाए होज्जा १। अहवा एगे रयण०, एगे सक्कर०, चत्तारि पंकप्पभाए होजा २। एवं जाव अहवा एगे रयण० एगे सक्कर० चत्तारि अहेसत्तमाए होज्जा ५। अहवा एगे १० रयण०, दो सक्कर०, तिण्णि वालुयप्पभाए होजा ६। एवं एएणं कमेणं जहा पंचण्हं तियासंजोगो भणिओ तहा छण्ह वि भाणियव्वो, नवरं एक्को अब्भहिओ उच्चारेयव्वो, सेसं तं चेव । ३५० । १. षण्णां नैरयिकाणां '१+५।२+४ । ३+३ । ४+२ । ५+11' इत्येषां पञ्चानां विकल्पानां "१ रत्नप्रभा-शर्कराप्रभा। २ रत्नप्रभा-वालुकाप्रभा।३ रत्नप्रभा-पङ्कप्रभा। ४ रत्नप्रभा-धूमप्रभा। ५ रत्नप्रभा-तमप्रभा। ६ रत्नप्रभा-तमतमाप्रभा।" इत्येतैः षड्भिर्गुणकारे ३० भङ्गाः। एवमेव 'शर्करा-वालुका यावत् तमतमाप्रभा' इत्येतैः पञ्चभिः पूर्वोक्तानां १+५ इत्यादिकपञ्चानां विकल्पानां गुणकारे २५ भङ्गाः । तथा एवमेव 'वालुका-पङ्कप्रभा यावत् तमतमाप्रभा' इत्येतैः चतुर्भिः पूर्वोक्तानां १+५ इत्यादिकानां पञ्चानां विकल्पानां गुणकारे २० भङ्गाः। एवमेव ‘पङ्कप्र० -धूमप्र० यावत् तमतमाप्रभा' इत्येतैत्रिभिः १+५ इत्यादिकानां पञ्चानां विकल्पानां गुणकारे १५ भङ्गाः। एवमेव 'धूमप्र०-तमप्र० यावत् तमतमाप्रभा' इत्याभ्यां द्वाभ्यां १+५ इत्यादिकानां पञ्चानां विकल्पानां गुणकारे १० भङ्गाः। एवमेव 'तमप्र०-तमतमाप्रभा' इत्यनेन १५ इत्यादिकानां पञ्चाना विकल्पानां गुणकारे ५ भङ्गाः। एवं द्विकसंयोगे सर्वसङ्ख्यया १०५ भनाः॥ २. अत्र त्रिकसंयोगे ३५० संख्याकानां भङ्गानां गणना एवम्-प्रथमं तावत् सप्तनरकाणां त्रिकसंयोगवतां विकल्पा एवं कार्याःरत्नप्र. शर्करा वालुकाप्र०। पंकपः। धूमप्र० । तमप्र०॥ वालुका० तमतमाप्र०। पंकप्र०। धूमप्र० । तमप्र० । तमतमाप्र०। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001018
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1974
Total Pages548
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy