SearchBrowseAboutContactDonate
Page Preview
Page 479
Loading...
Download File
Download File
Page Text
________________ ४२० ५ वियाहपण्णत्तिसुत्तं स०९ ३० ३१-३२ [३] तस्स णं भंते ! पसिस्सा वि सिझंति जाव अंतं करेंति ? एवं चेव जाव अंतं करेंति। ४३. से णं भंते ! किं उड्ढं होजा ? जहेव असोचाए (सु. ३०) जाव तदेकदेसभाए होजा। ४४. ते णं भंते ! एगसमएणं केवतिया होजा १ गोयमा ! जहन्नेणं एक्को वा दो वा तिण्णि वा, उक्कोसेणं अट्ठसयं-१०८। से तेणद्वेणं गोयमा! एवं वुच्चइ-सोचा णं केवलिस्स वा जाव केवलिउवासियाए वा जाव अत्थेगतिए केवलनाणं उप्पाडेजा, अत्थेगतिए केवलनाणं नो उप्पाडेजा। सेवं भंते ! सेवं भंते ! ति जाव विहरइ। नवमसयस्स इगतीसइमो उद्देसो ॥९.३१ ॥ [बत्तीसइमो उद्देसो ‘गंगेय'] [सु. १-२. बत्तीसइमुद्देसस्सुवुग्धाओ] १. तेणं कालेणं तेणं समएणं वाणियगामे नगरे होत्था । वण्णओ। तिपलासे १५ चेइए । सामी समोसढे । परिसा निग्गया । धम्मो कहिओ । परिसा पडिगया । २. तेणं कालेणं तेणं समएणं पासावच्चिजे गंगेए नामं अणगारे जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ, तेणेव उवागच्छित्ता समणस्स भगवओ महावीरस्स अदूरसामंते ठिच्चा समणं भगवं महावीरं एवं वयासी[सु. ३-५५. पासायचिजगंगेयअणगारस्स पुच्छाओ भगवओ समाहाणं च] [सु. ३-१३. चउषीसइदंडएसु संतर-निरंतरोवधाय-उव्वट्टणपरूवणा] ३. संतरं भंते ! नेरइया उववजंति, निरंतर नेरइया उववजति ? गंगेया ! संतरं पि नेरइया उववजंति, निरंतरं पि नेरइया उववति । १. सेएणटेणं ला १॥ २. उद्देसभो ला १॥ ३. °यग्गामे नाम नपरे ला १॥ ४. दूइपलासए चे° ला १॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001018
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1974
Total Pages548
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy