SearchBrowseAboutContactDonate
Page Preview
Page 468
Loading...
Download File
Download File
Page Text
________________ ४०९ सु० २-३, १-२] अंतरदीववत्तव्वयाजाणणानिदेसाइ ३. एवं अट्ठावीसं पि अंतरदीवा सएणं सएणं आयाम-विक्खंभेणं' भाणियब्वा, नवरं दीवे दीवे उद्देसओ। एवं सव्वे वि अट्ठावीसं उद्देसगा। सेवं भंते ! सेवं भंते ! तिः । नवमस्स तइयाइआ तीसंता उद्देसा समत्ता । ९. ३-३०॥ [एगत्तीसइमो उद्देसो ‘असोच्च'] [सु. १. एगत्तीसइमुद्देसस्सुवुग्धाओ] १. रायगिहे जाव एवं वयासी[सु. २-१२. केवलि-केवलिसावगाईहिंतो असोच्चा सुद्धधम्म-बोहि-अणगारिताबंभचेरवास-संजम-संवर-आभिणिवोहियाइपंचनाणाणं लाभालाभवत्तव्यया] २. [१] असोचा णं भंते ! केलिस्स वा केवलिसावगस्स वा केव- १० लिसावियाए वा केवलिउवासगस्स वा केवलिउवासियाए वा तप्पक्खियस्स वा तप्पक्खियसावगस्स वा तप्पक्खियसावियाए वा तप्पक्खिय उवासगस्स वा तप्पक्खियउवासियाए वा केवलिपण्णत्तं धम्मं लभेजा सवणयाए ? गोयमा ! असोचा णं केवलिस्स वा जाव तप्पक्खियउवासियाए वा अत्थेगइए केवलिपण्णत्तं धम्मं लभेजा सवणयाए, अत्थेगतिए केत्रलिपण्णत्तं धम्मं नो लभेजा सवणयाए। १५ ३ लाङ्गलिक ४ हयकर्ण ५ गजकर्ण ६ गोकर्ण ७ शष्कुलीकर्ण ८ आदर्शमुख ९ मेण्द्रमुख १० अयोमुख ११ गोमुख १२ अश्वमुख १३ हस्तिमुख १४ सिंहमुख १५ व्याघ्रमुख १६ अश्वकर्ण १७ हस्तिकर्ण १८ कर्णप्रावरण १९ प्रावरण २० उल्कामुख २१ मेघमुख २२ विद्युन्मुख २३ विद्युद्दन्त २४ घनदन्त २५ लष्टदन्त २६ गूढदन्त २७ शुद्धदन्त २८', अत्र जीवाभिगमसूत्रगतान्तीपनामभिः सह क्वचिद् भिन्नता वर्तते । व्याख्याप्रज्ञप्तिवृत्तिगताष्टाविंशत्यन्तीपनामनिर्देशकः सन्दर्भः कतिचित्प्राचीनासु हस्तलिखितासु व्याख्याप्रज्ञप्तिसूत्रवृत्तिप्रतिषु नोपलभ्यते, तेन व्याख्याप्रज्ञप्तिसूत्रवृत्तिस्थप्रस्तुतसन्दर्भगताष्टाविंशत्यन्तीपनामनिर्देशकः पाठः केनापि विदुषा सुखावगमार्थ प्रक्षिप्त उत जीवाभिगमसूत्र-प्रज्ञापनासूत्रयोभिन्नप्राचीनपरम्परानुसारी ? एतद्विचारार्हमस्ति ॥ १. °णं परिक्खेवेण [य] भाणि° ला. द० विद्यामन्दिरसङ्ग्रहस्थवृत्तिसहितव्याख्याप्रज्ञप्तिसूत्रस्य हस्तलिखितप्रतिगतमूलपाठे, ला० द० क्रमाङ्क १८५० ॥ २. “केवलिनः-जिनस्य" अधु० ॥ ३. “केवली येन स्वयमेव पृष्टः, श्रुतं वा येन तद्वचनम् , असौ केवलिश्रावकः, तस्य" अवृ० ॥ ४. "केवलिनः उपासनां विदधानेन केवलिनैवान्यस्य कथ्यमानं श्रुतं येनासा केवल्युपासकः" अवृ०॥ ५. असञ्चा ला १॥ ६. लभिज ला १॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001018
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1974
Total Pages548
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy