SearchBrowseAboutContactDonate
Page Preview
Page 443
Loading...
Download File
Download File
Page Text
________________ ३८४ वियाहपण्णत्तिसुतं [स०८ उ०९ एवं एएणं अभिलावेणं भेदा जहा ओगाहणसंठाणे ओरालियसरीरस्स तहा भाणियव्वा जाव पजत्तगन्भवतियमणुस्सपंचिंदियओरालियसरीरप्पयोगबंधे य अपजत्तगब्भवतियमणूसपंचिंदियओरालियसरीरप्पयोगबंधे य । २७. ओरालियसरीरप्पयोगबंधे णं भंते ! कस्स कम्मस्स उदएणं १ ५ गोयमा ! वीरियंसजोगसद्दव्वयाए पैमादपञ्चया कम्मं च जोगं च भवं च आउयं च पहुंच ओरालियसरीरप्पयोगनामकम्मस्स उदएणं ओरालियसरीरप्पयोगबंधे । २८. एगिदियओरालियसरीरप्पयोगबंधे णं भंते! कस्स कम्मस्स उदएणं ? एवं चेव। २९. पुढविकाइयएगिदियओरालियसरीरप्पयोगबंधे एवं चेव । ३०. एवं जाव वणस्सइकाइया । एवं बेइंदिया। एवं तेइंदिया। एवं चउरिंदिया। ३१. तिरिक्खजोणियपंचिंदियओरालियसरीरप्पयोगबंधे णं भंते ! कस्स कम्मस्स उदएणं ? एवं चेव। ३२. मणुस्सपंचिंदियओरालियसरीरप्पयोगबंधे णं भंते ! कस्स कम्मस्स १५. उदएणं ? गोयमा ! वीरियसजोगसद्दव्वयाए पमादपचया जाव आउयं च पडुच्च मणुस्सपंचिंदियओरालियसरीरप्पयोगनामाए कम्मस्स उदएणं मणुस्सपंचिंदियओरालियसरीरप्पओगबंधे। १. भेदो मु०॥ २. दृश्यतां प्रज्ञापनासूत्रस्यैकविंशतितमे ‘ओगाहणसंठाण' पदे १४७६ तः १४८७ सूत्राणि, श्रीमहावीरजैनविद्यालयप्रकाशित 'पण्णवणासुत्तं, विभाग १' पृ० ३२९-३३१॥ ३. यवो मु० ॥ ४. “वीरियसजोगसद्दव्वयाए त्ति वीर्यम्-वीर्यान्तरायक्षयादिकृता शक्तिः । योगाः-मनःप्रभृतयः, सह योगैवर्तते इति सयोगः । सन्ति-विद्यमानानि, द्रव्याणि-तथाविधपुद्गला यस्य जीवस्यासौ सद्र्व्यः । वीर्यप्रधानः सयोगः, वीर्यसयोगः स चासौ सद्व्यश्चेति विग्रहः तद्भावः तत्ता, तया वीर्यसयोगसद्व्यतया, सवीर्यतया, सयोगतया, सद्व्यतया जीवस्य" अवृ०॥ ५. 'पमायपचय त्ति प्रमादप्रत्ययात्-प्रमादलक्षणकारणात्" अवृ०॥ ६. “कम्मच त्ति कर्म च एकेन्द्रियजात्यादिकमुदयवर्ति" अवृ०॥ ७. “जोगं च त्ति योगं च-काययोगादिकम्" अवृ०॥ ८. “भवं च त्ति भवं च-तिर्यग्भवादिकमनुभूयमानम्" अवृ०॥ ९. "आउयं च त्ति आयष्क च-तिर्यगायष्कादि उदयवर्ति" अवृ०॥ १०. पड़च्चा ला १॥११. "एवं चेव त्ति अनेनाधिकृतसूत्रस्य पूर्वसूत्रसमताभिधानेऽपि 'ओरालियसरीरप्पओगनामाए' इत्यत्र पदे 'एगिदियओरालियसरीरप्पओगनामाए' इत्ययं विशेषो दृश्यः, एकेन्द्रियौदारिकशरीरप्रयोग. बन्धस्येहाधिकृतत्वात् । एवमुत्तरत्रापि वाच्यम्" अवृ०॥ १२. ०बंधे गं भंते। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001018
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1974
Total Pages548
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy