SearchBrowseAboutContactDonate
Page Preview
Page 437
Loading...
Download File
Download File
Page Text
________________ ३७८ १५ विवाहपण्णत्तिसुतं [स०८ उ०८-९ खेत्तं ओभासंति, अणागयं खेत्तं ओभासंति ? गोयमा ! नो तीयं खेत्तं ओभासंति, पडुप्पन्नं खेत्तं ओभासंति, नो अणागयं खेत्तं ओभासंति । ४१. जंबुद्दीवे णं भंते ! दीवे सूरिया किं तीयं खेत्तं उज्जोवेंति ? एवं चेव जीव नियमा छद्दिसिं । ४२. एवं तवेंति, एवं भासंति जाव निर्यमा छद्दिसिं । ४३. जंबुद्दीवे णं भंते! दीवे सूरियाणं किं तीए खेत्ते किरिया कज्जइ, पडुप्पन्ने खित्ते किरिया कज्जइ, अणागए खेत्ते किरिया कज्जइ १ गोयमा ! नो तीए १० खेत्ते किरिया कज्जइ, पडुप्पन्ने खेत्ते किरिया कज्जइ, णो अणागए खेत्ते किरिया कज्जइ । २० ४०. तं भंते! किं पुट्ठे ओभासंति, अपुठ्ठे ओभासंति ? गोयमा ! पुठ्ठे ओभासंति, नो अपुट्ठे ओभासंति जाव नियमा छद्दिसिं । ४४. सा भंते! किं पुट्ठा कज्जति, अपुट्ठा कज्जइ ? गोयमा ! पुट्ठा कज्जइ, नो अपुट्ठा जति जाव निर्यमा छद्दिसिं । ४५. जंबुद्दीवे णं भंते ! दीवे सूरिया केवतियं खेत्तं उड्ढ तवंति, केवतियं खेत्तं अहे तवंति, केवतियं खेत्तं तिरियं तवंति ? गोयमा ! एगं जोयणसयं उड्ढ तवंति, अट्ठारस जोयणसयाई अहे तवंति, सीयालीसं जोयणसहस्साई दोणि तेवढे जोयणसए एक्कवीसं च सट्ठिए जोयणस्स तिरियं तवंति । [सु. ४६-४७. चंदाइउड्ढोघवन्नगपरूषणाइजाणणत्थं जीवाभिगमसुतावलोयणनिद्देसो ] ४६. अंतो णं भंते! माणुसुत्तरस्स पव्वयस्स जे चंदिम- सूरिय- गहगणणक्खत्त-तारारूवा ते णं भंते! देवा किं उड्ढोववन्नगा १ जहा जीवाभिगमे तव निरवसेसं जाव उक्कोसेणं छम्मासा । "" 1. 'इह यावत्करणादिदं दृश्यम् - ' तं भंते! किं ओगाढं ओभासइ, अणोगाढं ओभासइ ? गोयमा ! ओगाढं ओभासइ, नो अणोगाढं ' इत्यादि, 'तं भंते! कतिदिसिं ओभासेइ ? गोथमा !' इत्येतदन्तमिति" अ० ॥ २. नियमं ला १ ॥ सर्वोत्कृष्ट दिवसे चक्षुः स्पर्शापेक्षयाऽवसेयमिति " अ० ॥ जीवाभिगमसूत्र पत्र ३४५-४६, आगमोदय ० ॥ ३. “सीयालीसमित्यादि, एतच्च ४. भागे ला १ ॥ ५. दृश्यतां Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001018
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1974
Total Pages548
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy