SearchBrowseAboutContactDonate
Page Preview
Page 421
Loading...
Download File
Download File
Page Text
________________ वियाहपण्णत्तिसुत्तं . [स०८ उ०६ ५. [१] निग्गंथं च णं गाहावइ जाव केइ दोहिं पडिग्गहेहिं उवनिमंतेजा-एगं आउसो ! अप्पणा परिभुजाहि, एग थेराणं दलयाहि, से य तं पडिग्गहेजा, तहेव जाव तं नो अप्पणा परिभुजेजा, नो अन्नेसिं दावए । सेसं तं चेव जाव परिहावेयव्वे सिया। ५ [२] एवं जाव दसहिं पडिग्गहेहिं । ६. एवं जहा पडिग्गहवत्तव्वया भणिया एवं गोच्छग-रयहरण-चोलपट्टगकंबल-लट्ठी-संथारगवत्तव्वया य भाणियव्वा जाव दसहिं संथारएहिं उवनिमंतेजा जाव परिहावेयव्वे सिया। [सु. ७. पिंडवायपतिण्णाए गाहावइकुलमणुपषिट्ठस्स अण्णयरअकिञ्चट्ठाणसे१. विस्स आलोयणादिपरिणामस्स निग्गंथस्स आराहगत्तं] ७. [१] निग्गंथेण य गाहावइकुलं पिंडवायपडियाए पविट्टेणं अन्नयरे अकिञ्चट्ठाणे पंडिसेविए, तस्स णं एवं भवति-इहेव ताव अहं (यस्स ठाणस्स आलोएमि पडिकमामि निंदामि गरिहामि विउँट्टामि विसोहेमि अकरणयाए अब्भुट्टेमि, अहारिहं पायच्छितं तवोकम्मं पडिवज्जामि, तओ पच्छा थेराणं अंतियं १५ आलोएस्सामि जाव तवोकम्मं पडिवजिस्सामि । से य संपट्ठिए, असंपत्ते, थेरा ये अमुहा सिया, से णं भंते ! किं आराहए विराहए ?, गोयमा ! आराहए, नो विराहए। [२] से य संपट्ठिए असंपत्ते अप्पणा य पुव्वामेव अमुहे सिया, से णं भंते ! किं आराहए, विराहए ? गोयमा ! आराहए, नो विराहए। [३] से य संपट्ठिए, असंपत्ते थेरा य कालं करेजा, से णं भंते ! किं आराहए विराहए ? गोयमा! आराहए, नो विराहए। [४] से य संपट्ठिए असंपत्ते अप्पणा य पुवामेव कालं करेजा, से गं भंते! किं आराहए विराहए ? गोयमा ! आराहए, नो विराहए। १. असौ ‘एवं' इति पाठः उपयुक्तेष्वादशॆषु लभ्यत एव ॥ २. पडिसेवइ, तस्स ला १ ॥ ३. "एवं भवति-एवंप्रकारं मनो भवति" अवृ०॥ ४. “एयस्स ठाणस्स त्ति विभक्तिपरिणामाद् एतत् स्थानम्-अनन्तरासेवितम्" अवृ०॥ ५. “ विउद्यामि त्ति वित्रोटयामि" अबृ०॥ ६. "अंतियं ति समीपं गत इति शेषः" अव०॥ ७. य पुवामेव अमुहा मु०॥ ८. "अमुखाःनिर्वाचः स्युः, वातादिदोषात् ” अबृ०॥ ९. पत्ते अप्पणा य पुवामेव थेरा मु०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001018
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1974
Total Pages548
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy