SearchBrowseAboutContactDonate
Page Preview
Page 418
Loading...
Download File
Download File
Page Text
________________ सु०७-१३] आजीवियसंबंधिविविहपरूवणा [सु. ११. आजीवियोषासगाणं दुघालस नामाणि] ११. तत्थ खलु इमे दुवोलस आजीवियोवासगा भवंति, तं जहा-ताले १ तालपलंबे २ उविहे ३ संविहे ४ अवविहे ५ उदए ६ नामुदए ७ णम्मुदए ८ अणुवालए ९ संखवालए १० अयंबुले ११ कायरए १२ । १० [सु. १२. आजीवियोषासगाणं आचारपरूषणा] १२. इच्छेते दुवालस आजीवियोवासगा अरहंतदेवतागा अम्मा-पिउसुस्सूसगा; पंचफलपडिकंता, तं जहा-उंबरेहि, वडेहिं, बोरेहिं संतरेहिं पिलंखूहिं; पलंडु-ल्हसण-कंद-मूलविवजगा अणिलंछिएहिं अणक्कभिन्नेहिं गोणेहिं तसपाणविवजिएंहिं चित्तेहिं वित्तिं कप्पेमाणे विहरति । [सु. १३. आजीषिओषासगेहिंतो पनरसकम्मादाणधज्जयाणं समणोषासगाणं पाहण्णपरूषणा] १३. 'एए वि ताव एवं इच्छंति, किमंग पुण जे इमे समणोवासगा भवंति ?' जेसिं नो कप्पंति इमाइं पण्णरस कम्मादाणाई सयं करेत्तए वा, कारवेत्तए वा, करेंतं वा अन्नं न समणुजाणेत्तए, तं जहा-इंगालॅकम्मे वणकम्मे सौडीकम्मे भाँडीकम्मे फोडीकम्मे दंतवाणिज्जे लक्खवाणिज्जे केसवाणिज्जे रसाँणिज्जे १५ १. “तत्र-एवं स्थिते असंयतसत्त्ववर्गे हननादिदोषपरायणे इत्यर्थः, आजीविकसमये वा अधिकरणभूते" अवृ०॥ २. “द्वादश इति विशेषानुष्ठानत्वात् परिगणिताः, 'आनन्द' आदिश्रमणोपासकवत् , अन्यथा बहवस्ते" अवृ०॥ ३. नामदए ७ णमुदए ८ अणुवालुए ९ ला १॥ ४. कातरए ला १॥ ५. " गोशालकस्य तत्कल्पनया अर्हत्त्वात्" अवृ०॥ ६. "उदुम्बरादीनि पञ्च पदानि पञ्चमीबहुवचनान्तानि प्रतिक्रान्तशब्दानुसरणात्" अब० ॥ ७. सयरेहिं ला १॥ ८. °एहिं छत्तेहिं वित्तिं ला १॥ ९. "एतेऽपि तावद् विशिष्टयोग्यताविकला इत्यर्थः" अवृ०, अर्थाद् गोशालकसमयोपासका इति ज्ञेयम् ॥ १०. “अङ्गाराणां करण-विक्रयस्वरूपम् एवमग्निव्यापाररूपम् यद् अन्यदपि इष्टकापाकादिकं कर्म तद् अङ्गारकर्म" अवृ०॥ ११. “वनच्छेदनविक्रयरूपम् एवं बीजपेषणाद्यपि" अवृ०॥ १२. "शकटानां वाहन-घटन-विक्रयादि" अवृ०॥ १३. “भाटया-भाटकेन कर्म, अन्यदीयद्रव्याणां शकटादिभिः देशान्तरनयनं गो-गृहादिसमर्पणं वा" अवृ०॥ १४. “स्फोटिः-भूमेः स्फोटनं हल-कुद्दालादिभिः, सैव कर्म स्फोटिकर्म" अवृ०॥ १५. "दन्तानां हस्तिविषाणानाम् , उपलक्षणत्वात् एषां चर्म-चामर-पूतिकेशादीनां वाणिज्य-क्रय-विक्रयः" अवृ०॥ १६. "लाक्षाया आकरे ग्रहणतो विक्रयः, एतच्च त्रससंसक्तिनिमित्तस्य अन्यस्यापि तिलादेः द्रव्यस्य यद् वाणिज्यं तस्योपलक्षणम्" अवृ०॥ १७. "केशवजीवानां गो-महिषी-स्त्रीप्रभूतिकानां विक्रयः" अवृ०॥१८."मवादिरसविक्रयः" अव०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001018
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1974
Total Pages548
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy