SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ जातिभसीविस-कम्मआसीविसाणं भेयाइपरूवणाइ एर्गिदियतिरिक्खजोणियकम्मासीविसे जाव नो चतुरिंदयतिरिक्खजोणियकम्मासीविसे, पंचिंदियतिरिक्खजोणिय कम्मासीविसे । ९. जदि पंचिंदियतिरिक्खजोणिय कम्मासीविसे किं सम्मुच्छिमपंचेंदियतिरिक्खजोणियकम्मासीविसे १ गब्भवक्कंतियपंचिंदियतिरिक्खजोणियकम्मासीविसे ? एवं जहा वेउव्वियसरीरस्स भेदो जाव पज्जत्तासंखेज्जवासाउय - ५ गब्भवक्कंतियपंचिदियतिरिक्खजोणियकम्मासीविसे, नो अपज्जत्तासंखेज्जवासाउय जाव कम्मासीविसे | १०. जदि मणुस्सकम्मासीविसे किं सम्मुच्छिममणुस्सकम्मासीविसे १ गब्भवक्कंतियमणुस्सकम्मासीविसे १ गोयमा ! णो सम्मुच्छिममणुस्सकम्मासीविसे, गग्भवक्कंतियमणुस्सकम्मासीविसे, एवं जहा वेउव्वियसरीरं जाव पंज्जत्तासंखेज्ज - वासाउयकम्मभूमगगब्भवक्कंतियमणूसकम्मासीविसे, नो अपज्जत्ता जाव कम्मासीविसे । १० सु० २-१५] ११. जदि देवकम्मासीविसे किं भवणवासीदेवकम्मासीविसे जाव वेमाणियदेवकम्मासीविसे ? गोयमा ! भवणवासिदेवकम्मासीविसे, वाणमंतरदेव०, जोतिसिय०, वेमाणियदेवकम्मासीविसे वि । १२. जइ भवणत्रासिदेवकम्मासीविसे किं असुरकुमारभवणवासिदेव- १५ कम्मासीविसे जाव थणियकुमार जात्र कम्मासीविसे ? गोयमा ! असुरकुमारभवणवासिदेवकम्मासीविसे वि जाव थणियकुमार जाव कम्मासीविसे वि । १३. [१] जइ असुरकुमार जाव कम्मासीविसे किं पत्तअसुरकुमारभवणवासिदेवकम्मासीविसे १ अपर्जत असुर कुमार भवणवासिंदेवकम्मासीविसे १ गोयमा ! नो पज्जैत्तअसुरकुमार जाव कम्मासीविसे, अपज्जैत्त असुरकुमारभवणवा - २० सिदेवकम्मासीविसे | [२] एवं जाव थणियकुमाराणं । १४. जदि वाणमंतर देवकम्मासीविसे किं प्रिसायवाणमंतर ० १ एवं सव्वेसि पि अपजत्तगाणं । १५. जोतिसियाणं सव्वेसिं अपज्जत्तगाणं । T -> ८८८ १. “पजत्तय + संखेज्ज' पज्जत्तअ + संखेज्ज = पज्जत्तासंखेज्ज" इति सन्धिप्रयोगेण 'पर्याप्त - संख्येवर्षायुष्क' इत्यर्थो ज्ञेयः ॥ २. ''पज्जत्तासंखेज्ज' पदवदत्र 'अपर्याप्तसंख्येय' इत्यर्थः ॥ ३. जत्तासु' ला १ ॥ Jain Education International ३३५ For Private & Personal Use Only २५ www.jainelibrary.org
SR No.001018
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1974
Total Pages548
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy