SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ सु० ८४-९१, १] ति-चतुष्पभिइदव्वाणं पयोगाइपरिणतत्तपरूवणाइ ३३३ दो वीससापरिणया ४ । अहवा तिणि पओगपरिणया, एगे मीससापरिणए ५। अहवा तिण्णि पओगपरिणया, एगे वीससापरिणए ६ । अहवा एगे मीससापरिणए, तिण्णि वीससापरिणया ७। अहवा दो मीसापरिणया, दो वीससापरिणया ८। अहवा तिणि मीसापरिणया, एगे वीससापरिणए ९। अहवेगे पओगपरिणए एगे मीसापरिणए, दो वीससापरिणया १; अहवेगे पयोगपरिणए, दो मीसापरिणया, ५ एगे वीससापरिणए २, अहवा दो पयोगपरिणया, एगे मीसापरिणए, एगे वीससापरिणए । ९०. जदि पयोगपरिणया कि मणप्पयोगपरिणया ३१ एवं एएणं कमेणं पंच छ सत्त जाव दस संखेज्जा असंखेजा अणंता य दवा भाणियव्वा । दुयासंजोएणं, तियासंजोगेणं जाव दससंजोएणं बारससंजोएणं उवजुंजिऊणं जत्थ जत्तिया संजोगा १. उद्वेति ते सव्वे भाणियव्वा । एए पुण जहा नवमसए पवेसणए भणीहामि तहा उवजुंजिऊण भाणियव्वा जाव असंखेजा। अणंता एवं चेव, नवरं एवं पदं अमहियं जाव अहवा अणंता परिमंडलसंठाणपरिणया जाव अणंता आययसंठाणपरिणया। [सु. ९१. पयोग-मीस-बीससापरिणताणं पोग्गलाणमप्पाबहुयं ] ९१. एएसि णं भंते ! पोग्गलाणं पयोगपरिणयाणं मीसापरिणयाणं १५ वीससापरिणयाण य कतरे कतरेहिंतो जाव विसेसाहिया वा १ गोयमा ! सव्वत्थोवा पोग्गला पयोगपरिणया, मीसापरिणया अणंतगुणा, वीससापरिणया अणंतगुणा । सेवं भंते ! सेवं भंते ! ति। अट्ठमसयस्स पढमो उद्दसो समत्तो ॥ ८.१॥ [बीओ उद्देसो ‘आसीविसे'] [सु. १. आसीविसाणं भेयदुयपरूवणा] १. कतिविहा णं भंते ! आसीविसा पण्णत्ता, गोयमा ! दुविहा आसीविसा पन्नत्ता, तं जहा-जोतिआसीविसा य, कम्मआसीविसा य । १. “पवेसणए त्ति नवमशतकसत्कतृतीयोद्देशके गाङ्गेयाभिधानानगारकृतनरकादिगतिप्रवेशनविचारे" अव०॥ २. जातीआसी० ला १। “जात्या-जन्मनाशीविषा जात्याशीविषाः" अवृ०॥ ३."कर्मणा-क्रियया शापादिनोपघातकरणेन आशीविषाः कर्माशीविषाः" अवृ०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001018
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1974
Total Pages548
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy