SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ ३२० - वियाहपण्णत्तिसुत्तं [स०८ उ०१ [२] आउक्काइयएगिदियपयोगपरिणता एवं चेव । [३] एवं दुयओ भेदो जाव वणस्सतिकाइया य । ७. [१] बेइंदियपयोगपरिणताणं पुच्छा। गोयमा ! अणेगविहा पण्णत्ता। [२] एवं तेइंदिय-चउँरिदियपयोगपरिणता वि । ८. पंचिंदियपयोगपरिणताणं पुच्छा । गोयमा ! चतुम्विहा पण्णत्ता, तं जहा—नेरतियपंचिंदियपयोगपरिणता, तिरिक्ख०, एवं मणुस्स०, देवपंचिंदिय० । ९. नेरइयपंचिंदियपयोग० पुच्छा। गोयमा ! सत्तविहा पण्णता, तं जहा-रतणप्पभापुढविनेरइयपंचिंदियपयोगपरिणता वि जाव अहेसत्तमपुढविनेरइयपंचिंदियपयोगपरिणता वि। १०. [१] तिरिक्खजोणियपंचिंदियपयोगपरिणताणं पुच्छा। गोयमा ! तिविहा पण्णत्ता, तं जहा–जलचरपंचिंदियतिरिक्खजोणिय० थलचरतिरिक्खजोणियपंचिंदिय० खहचरतिरिक्खपंचिंदिय० । . [२] जलयरतिरिक्खजोणियपओग० पुच्छा। गोयमा! दुविहा पण्णता, तं जहा—सम्मुच्छिमचलचर०, गन्भवतियजलचर० । १५ [३] थलचरतिरिक्ख० पुच्छा। गोयमा ! दुविहा पण्णत्ता, तं जहाचउप्पदथलचर० परिसप्पथलचर० । [४] चउप्पदथलचर० पुच्छा । गोयमा ! दुविहा पण्णता, तं जहासम्मुच्छिमचउप्पदथलचर०, गन्भवतियचउप्पयथलयर० । [५] एवं एतेणं अभिलावेणं परिसप्पा दुविहा पण्णत्ता, तं जहा-उरपरि२० सप्पा य, भुयपरिसप्पा य । [६] उरपरिसप्पा दुविहा पण्णत्ता, तं जहा–सम्मुच्छिमा य, गम्भवक्कंतिया य। [७] एवं भुयपरिसप्पा वि। १. “दुयओ त्ति पृथिव्यप्कायपरिणतेष्विव द्विक:-द्विपरिणामः, द्विपादो वा” अवृ.॥ २. 'काइयाणं । ला १॥ ३. इदमनेकविधत्वम् वृत्तावेवं सूचितम्-"पुलाक-कृमिकादिभेदत्वाद् द्वीन्द्रियाणाम्" अवृ०॥ ४. “कुन्थु-पिपीलिकादिभेदत्वात् तेषाम्" अवृ०॥ ५. “मक्षिका. मशकादिभेदत्वात् तेषाम्" अवृ०॥ ६. महो० पयोग ला १॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001018
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1974
Total Pages548
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy