SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ ३१५ सु. ७-१६] कालोदाइस्स विधिहपुच्छाए समाहाणाइ [सु. १२. कालोदाइस्स निग्गंथपवजागहणं विहरणं च] १२. एत्थ णं से कालोदाई संबुद्धे समणं भगवं महावीरं वंदति नमसति, वंदित्ता नमंसित्ता एवं वयासी-इच्छामि णं भंते ! तुब्भं अंतिए धम्मं निसामित्तए एवं जहा खंदए (स० २ उ० १ सु० ३२-४५) तहेव पवइए, तहेव एक्कारस अंगाई जाव विहरति । [सु. १३. भगवओ महावीरस्स जणवयविहारो १३. तए णं समणे भगवं महावीरे अन्नया कयाई रायगिहातो णगरातो गुणसिल० पडिनिक्खमति, २ बहिया जणवयविहारं विहरइ । [सु. १४-१८. कालोदाइकयाए पायकम्म-कल्लाणकम्मफलविवाग पुच्छाए भगवओ समाहाणं] १४. तेणं कालेणं तेणं समएणं रायगिहे नामं नगरे, गुणसिलए चेइए । तए णं समणे भगवं महावीरे अन्नया कयाइ जाव समोसढे, परिसा जाव पडिगता। १५. तए णं से कालोदाई अणगारे अन्नया कयाई जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ, उवागच्छित्ता समणं भगवं महावीरं वंदइ नमसइ, १५ वंदित्ता नमंसित्ता एवं वदासि-अस्थि णं भंते ! जीवाणं पावा कम्मा पावफलविवागसंजुत्ता कजंति ? हंता, अस्थि । १६. कई ण भंते ! जीवाणं पावा कम्मा पावफलविवागसंजुत्ता कति ? कालोदाई ! से जहानामए केइ पुरिसे मणुण्णं थालीपागसुद्धं अट्ठारसवंजणाकुलं १. अंतियं ला १ मु० ॥ २. कदायी ला १॥ ३. अत्र 'गुणसिलयाओ चेइयाओ' इति ज्ञेयम् ॥ ४. “स्थाल्याम्-उखायां पाको यस्य तत् स्थालीपाकम् , अन्यत्र हि पक्वमपक्वं वा न तथाविध स्यादितीदं विशेषणम् ; शुद्धं-भक्तदोषवर्जितम् , ततः कर्मधारयः; स्थालीपाकेन वा शुद्धमिति विग्रहः ।" अवृ०॥ ५. "अट्ठारसवंजणाउलं ति अष्टादशभिः लोकप्रतीतैः व्यञ्जनैः-शालनकैः तक्रादिभिर्वा आकुलं सङ्कीर्णम् , अथवा अष्टादशभेदं च तद् व्यञ्जनाकुलं चेति, अत्र 'भेद' पदलोपेन समासः। अष्टादश भेदाश्च एते-सूओदणो १-२ जवन्नं ३ तिण्णि य मंसाई ६ गोरसो ७ जूसो ८। भक्खा ९ गुललावणिया १० मूलफला ११ हरियगं १२ डागो १३॥ होइ रसालू य १४ तहा पाणं १५ पाणीय १६ पाणगं.१७ चेव । अट्ठारसमो सागो १८ निरुवहओ लोइओ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001018
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1974
Total Pages548
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy