SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ -३०६ १० वियाहपण्णत्तिसुत्तं हम्मत सव्वे से जाति ' महासिलाए अहं अभिहते महासिलाए अहं अभिहते '; से तेणणं गोयमा ! महासिलाकंटए संगामे महासिलाकंटए संगामे | [सु. १२ - १३. महासिलाकंटगसंगामहताणं मणुस्साणं संखा मरणुत्तर गई य] १२. महासिलाकंटए णं भंते ! संगामे वट्टमाणे कति जणसतसाहस्सीओ ५ वहियाओ ? गोयमा ! चउरासीतिं जणसतसाहस्सीओ वहियाओ । १५ [स०७ उ०९ १३. ते णं भंते! मणुया निस्सीला जाव निप्पञ्चक्खाणपोसहोववासा सौरुट्ठा परिकुविया समरवहिया अणुवसंता कालमासे कालं किच्चा कहिं गता १ कहिं उववन्ना ? गोयमा ! ओसन्नं नरग-तिरिक्खजोणिएसु उववन्ना । [सु. १४. रहमुसलसंगामे कोणियस्स जयो] १४. यमेतं अरया, सुतमेतं अरहता, विण्णायमेतं अरहता रहमुसले संगामे रहमुसले संगामे । रहमुसले णं भंते! संगामे वट्टमाणे के जइत्था ? के पराजइत्था ? गोयमा ! वज्जी विदेहपुत्ते चमेरे य असुरिंदे असुरकुमारराया जइत्था, नव मलई नव लेच्छई पराजइत्था । [सु. १५-१८. रहमुसलसंगामघण्णणं ] १५. तए णं से कूणिए राया रहमुसलं संगामं उवट्ठितं ०, सेसं जैहा महासिला कंटए, नवरं भूताणंदे हत्थिराया जायँ रहमुसलं संगामं ओयाए, पुरतो य से सक्के देविंदे देवराया । एवं तहेव जाँव चिट्ठति, मग्गतो य से चमरे असुरिंदे असुरकुमारराया एगं महं आयसं किढिपडिरूवगं विउव्वित्ताणं चिट्ठति, एवं खलु तओ इंदा संगामं संगामेंति, तं जहा - देविंदे मणुदे असुरिंदे य । एग२० हत्थिणा वि णं पभू कूणिए राया जइत्तए तहेव जांव दिसो दिसिं पडिसेहेत्था । १. ' जाव' पदेन 'निग्गुणा निम्मेरा' इत्येवं विशेषणद्वयम् अत्र योज्यम् ॥ २. सारुह त्ति संरुष्टाः” अनु० ॥ ३. जातमेवं अरहता विष्णातमेवं अरहता रह° ला १ ॥ ४. जतिव्था ला १ ॥ ५. 'मरे असु ला १ मु० ॥ ६. महाशिलाकण्टकसङ्ग्रामप्रसङ्गे राज्ञा कोणिकेन यद्यत् कृतं तत्सर्वे पूर्ववर्णितमत्रापि योज्यम् ॥ ७. 'जाव' पदेन अत्र पूर्ववर्णितं सर्वे कूणिकवर्णनं बोध्यम् ॥ ८. “ किठिनं - वंशमयः तापससम्बन्धी भाजन विशेषः, तत्प्रतिरूपकम् - तदाकारं वस्तु अनु० । अत्र 'कढिण'' वृत्तिप्रत्यंतरेऽवतरणम्, तथा ' कठिनं - वंशमयः' इत्यपि वृत्तिप्रत्यन्तरपाठः ॥ ९. ' जाव' पदेन सर्वे पूर्ववर्णितं युद्धवर्णनं बोध्यम् ॥ " Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001018
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1974
Total Pages548
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy