SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ २७८ वियाहपण्णत्तिसुत्तं [स०७ उ० १-२ एस णं गोतमा ! वीतिंगालस्स वीतधूमस्स संजोयणादोसविप्पमुक्कस्स पाण-भोयणस्स अट्टे पण्णत्ते । १९. अह भंते ! खेत्तातिकंतस्स कालातिकतस्स मग्गातिकंतस्स पमाणातिकंतस्स पाण-भोयणस्स के अट्टे पण्णत्ते ? गोयमा ! जे णं निग्गंथे वा ५ निग्गंथी वा फासुएसणिजं असण-पाण-खाइम-साइमं अणुग्गते सूरिए पडिग्गाहित्ता उग्गते सूरिए आहारं आहारेति एस णं गोतमा ! खेत्तातिकंते पाण-भोयणे । जे णं निग्गंथे वा २ जाव. साइमं पढमाए पोरिसीएं पडिगाहेत्ता पच्छिमं पोरिसिं उवायणावेत्ता आहारं आहारेति एस णं गोयमा ! कालातिकंते पाण-भोयणे । जे णं निग्गंथे वा २ जाव० सातिमं पडिगाहित्ता परं अद्धजोयणमेराए वीतिकमावत्ता आहारमाहारेति एस णं गोयमा ! मग्गातिकते पाण-भोयणे । जे णं निग्गंथे वा निग्गंथी वा फासुएसणिजं जाव सातिम पडिगाहित्ता परं बत्तीसाए कुक्कुडिअंडगप्पमाणमेत्ताणं कवलाणं आहारमाहारेति एस णं गोतमा! पमाणातिकंते पाण-भोयणे। अट्ठकुक्कुडिअंडगप्पमाणमेत्ते कवले आहारमाहारेमाणे अप्पाहारे, दुवालसर्कुक्कुडिअंडगप्पमागमेत्ते कवले आहारमाहारेमाणे अवड्ढोमोयरिया, सोलसकुक्कुडिअंडगप्पमाणमेत्ते कवले आहारमाहारेमाणे दुभागप्पत्ते, चउव्वीसं कुक्कुडिअंडगप्पमाणमेत्ते जाव आहारमाहारेमाणे ओमोदरिया, बत्तीसं कुक्कुडिअंडंगप्पमाणमेत्ते कवले आहारमाहारेमाणे पमाणपत्ते, एत्तो एक्केण वि गाँसेणं ऊणगं आहारमाहारेमाणे समणे निग्गंथे नो पकामरसभोई इति वत्तव्वं सिया। एस णं गोयमा! खेत्तादिकंतस्स कालातिकंतस्स मग्गातिकंतस्स पमाणातिकंतस्स पाणभोयणस्स अट्ठे पण्णत्ते । २०. अह भंते ! सत्थातीतस्स सत्थपरिणामितस्स एसियस्स वेसियस्स सामुदाणियस्स पाण-भोयणस्स के अटे पण्णत्ते ? गोयमा ! जे णं निग्गंथे वा निग्गंथी वा निक्खिंतसत्थमुसले वैवगतमाला-वण्णगविलेवणे ववगतचुय-चइय१.पोरुसीए ला १॥ २. पोरुसि ला १॥ ३. उवातिणावेत्ता ला १॥ ४. मावइत्ता मु० ॥५. वृत्तौ कुक्कुटीशब्दानुसारेण कुकुटीशब्दानुसारेण च व्याख्याऽस्ति, कुकुटी-शरीरम् ॥ ६. कुकुडिला १॥ ७. दरिए मु०॥ ८. अंडमेत्ते ला १। अंडगमेत्ते मु०॥ ९. घासेणं ला १॥ १०. समुदा मु०॥ ११. “किम्भूतो निर्ग्रन्थः१ इत्याह-'निक्खित्तसत्थमुसले' त्ति त्यक्तखड्गादिशस्त्रमुशलः ‘ववगयमाला-बन्नगविलेवणे' त्ति व्यपगतपुष्पमालाचन्दनानुलेपनः । स्वरूपविशेषणे चेमे, न तु व्यवच्छेदार्थे, निम्रन्थानामेवंरूपत्वादेवेति" इति अवृ० । “इमे द्वे विशेषणे कालनिर्देशके सप्तम्यन्ते चापि सम्भाव्यते, तद्यथा-यस्मिन् काले घरट्टी-मुशलप्रभृतीनि शस्त्राणि गृहस्थैः निक्षिप्तानि-त्यक्त्वा स्थापितानि तस्मिन् काले; तथा यदा गृहस्थो मालादिकं नोपभुङ्क्ते तस्मिन् काले।" इति सम्पादकः॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001018
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1974
Total Pages548
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy