SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ २७४ वियाहपण्णत्तिसुत्तं [स० ७ उ०१ लोगंसि हेट्ठा वित्थिणंसि जाव उप्पिं उद्धमुइंगाकारसंठितसि' उप्पन्ननाणदंसणधरे अरहा जिणे केवली जीवे वि जाणति पासति, अजीवे वि जाणति पासति । ततो पच्छा सिज्झति जाव अंतं करेति । [सु. ६. कडसामाइयस्स समणोषासयस्स किरियापत्तव्यया] ६. [१] समणोवासगस्स णं भंते ! सामाइयकडस्स समणोवस्सए अच्छमाणस्स तस्स णं भंते ! किं ईरियावहिया किरिया कन्जइ ? संपराइया किरिया कन्जति ? गोतमा ! नो इरियावहिया किरिया कजति, संपराइया किरिया कन्जति। [२] से केणटेणं जाव संपराइया० १ गोयमा ! समणोवासयस्स णं सामाइयकडस्स समणोवस्सए अच्छमाणस्स आया अहिकरणी भवति । आयाहि१० गरणवत्तियं च णं तस्स नो ईरियावहिया किरिया कजति, संपराइया किरिया कन्जति । से तेणटेणं जाव संपराइया० । [सु. ७-८. समणोषासगस्स घताऽणतिचारपत्तव्यया] ७. समणोवासगस्स णं भंते ! पुव्वामेव तसपाणसमारंभे पञ्चक्खाते भवति, पुढविसमारंभे अपञ्चक्खाते भवति, से य पुढविं खणमाणे अन्नयरं १५ तसं पाणं विहिंसेजा, से णं भंते ! तं वतं अतिचरति ? णो इणढे समढे, नो खलु से तस्स अतिवाताए आउट्टति। ८. समणोवासगस्स णं भंते ! पुवामेव वणस्सतिसमारंभे पञ्चक्खाते, से य पुढविं खणमाणे अन्नयरस्स रुक्खस्स मूलं छिंदेजा, से णं भंते ! तं वतं अतिचरति ? णो इणढे समटे, नो खलु से तस्स अतिवाताए आउट्टति । २० [सु. ९-१०. तहारूवसमण-माहणपडिलाभगस्स समणोपासयस्स लाभचयणापरूवणा] ९. समणोवासए णं भंते ! तहारूवं समणं वा माहणं वा फासुएणं एसणिज्जेणं असण-पाण-खाइम-साइमेणं पडिलाभेमाणे किं लभति ? गोयमा ! १. °सि अरहा ला १॥ २. श्रमणोपाश्रये इत्यर्थः ॥ ३. “ तस्स णं ति यो यथार्थस्तस्य श्रमणोपासकस्यैवेति" अवृ०॥४. किं रिया ला १॥ ५. नो रिया ला १॥ ६. वणप्फति ला १॥ ७. फासुएसणि ला १ मु०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001018
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1974
Total Pages548
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy