SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ सु० ९, १-७] ओसप्पिणीसुसमसुसमाए आगारभावपरूवणादि २६३ छव्विहा मणूसा अणुसज्जित्यो, तं०-पम्हगंधा १ मियगंधा २ अममा ३ . तेयली ४ सहा ५ सणिचारी ६। सेवं भंते ! सेवं भंते ! ति। सत्तमो सालिउद्देसो समत्तो ॥६.७॥ [अट्ठमो उद्देसो 'पुढवी'] [सु. १. अट्ठपुढविपरूषणा] १. कइ णं भंते ! पुढवीओ पण्णत्ताओ? गोयमा ! अट्ठ पुढवीओ पण्णत्ताओ, तं जहा—रयणप्पभा जाव ईसीपब्मारा। [सु. २-३. रयणप्पभाए पुढपीए गेहाइ-गामाईणं अभावपरूवणा] २. अस्थि णं भंते ! इमीसे रयणप्पभाए पुढवीए अहे गेहा ति वा १० गेहावणा ति वा ? गोयमा ! णो इणढे समढे।। ३. अत्थि णं भंते ! इमीसे रयणप्पभाए अहे गामा ति वा जाव सन्निवेसा ति वा ? नो इणढे समढे । [सु. ४-७. रयणप्पभाए पुढवीए उरालवलाहय-बादरथणियसद्दाणं ___ अत्थित्तं देव-असुर-नागकारियत्तं च] ४. अस्थि णं भंते ! इमीसे रयणप्पभाए पुढवीए अहे उराला बलाहया संसेयंति, सम्मुच्छंति, वासं वासंति ? हंता, अस्थि । ५. तिण्णि वि पँकरिति-देवो वि पकरेति, असुरो वि प०, नागो विप०। । ६. अत्थि णं भंते ! इंमीसे रयण० बादरे थणियसद्दे ? हंता, अत्थि। ७. तिण्णि वि पकरेंति। १. मणुस्सा मु०॥ २.स्था पण्णत्ता, तं० मु०॥३. “पम्हगंध त्ति पद्मसमगन्धयः। मियगंध त्ति मृगमदगन्धयः । अमम त्ति ममकाररहिताः। तेयतलि त्ति तेजश्च तलं च-रूपं येषामस्ति ते तेजस्तलिनः। सह ति सहिष्णवः-समर्थाः । सणिंचारे त्ति शनैः-मन्दम् उत्सुकत्वाभावात् , चरन्तीत्येवंशीलाः शनैश्चारिणः ।" अवृ०॥ ४. तेयतली अवृ० । तेयालीसे मुद्रितजीवाभिगमसूत्रे, किन्तु जीवाभिगमसूत्रस्य प्राचीनतमादर्शेषु 'तेयली' इत्येव पाठ उपलभ्यते॥५. °त्ताओ-रयण' ला १॥ ६. जाव इसिं प° ला २॥ ७. इमीसे अहे ला १-२॥ ८. पकरेंति मु०॥ ९. इमीसे बा° ला १॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001018
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1974
Total Pages548
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy