SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ सु०५-८] गणियकालमाणस्स वित्थरओ परूवणा २६१ रम्मग-हेमवत-एरण्णवताणं पुव्वविदेहाणं मणूसाणं अट्ठ वालग्गा सा एगा लिक्खा, अट्ठ लिक्खाओ सा एगा जूया, अट्ट जूयाओ से एगे जवमझे, अट्ट जवमज्झा से एगे अंगुले, एतेणं अंगुलपमाणेणं छ अंगुलाणि पादो, बारस अंगुलाई विहत्थी, चउबीसं अंगुलाणि रयणी, अडयालीसं अंगुलाई कुच्छी, छण्णउतिं अंगुलाणि से एगे दंडे ति वा, धणू ति वा, जूए ति वा, नालिया ति वा, अक्खे ति वा, ५ मुसले ति वा, एतेणं धणुप्पमाणेणं दो धणुसहस्साई गाउयं, चत्तारि गाउयाई जोयणं, एतेणं जोयणप्पमाणेणं जे पल्ले जोयणं आयामविक्खंभेणं, जोयणं उड्डे उच्चत्तेणं तं तिउणं सविसेसं परिरएणं । से णं एगाहिय-बेयाहिय-तेयाहिय उक्कोस सत्तरत्तप्परूढाणं संसट्टे सन्निचिते भरिते वालग्गकोडीण, ते णं वालग्गे नो अग्गी दहेजा, नो वातो हरेजा, नो कुत्थेजा, नो परिविद्धंसेज्जा, नो पूतित्ताए हव्व- १० मागच्छेज्जा । ततो णं वाससते वाससते गते एगमेगं वालग्गं अवहाय जावतिएणं कालेणं से पल्ले खीणे नीरए निम्मले निहिते निल्लेवे अवहडे विसुद्धे भवति। से तं पलिओमे । गाहा एतेसिं पल्लाणं कोडाकोडी हवेज दसगुणिया। तं सागरोवमस्स तु एक्कस्स भवे परीमाणं ॥५॥ ८. एएणं सागरोवमपमाणेणं चत्तारि सागरोवमकोडाकोडीओ कालो सुसमसुसमा १, तिण्णि सागरोवमकोडाकोडीओ कालो सुसमा २, दो सागरोवमकोडाकोडीओ कालो सुसमदूसमा ३, एगा सागरोवमकोडाकोडी बायोलीसाए वाससहस्सेहिं ऊणिया कालो दूसमसुसमा ४, एक्वीसं बाससहस्साई कालो दूसमा ५, एकवीसं वाससहस्साई कालो दूसमदूसमा ६। पुणरवि उस्सप्पिणीए २० ऐक्कवीसं वाससहस्साई कालो दूसमदूसमा १॥ ऐक्कवीसं वाससहस्साई जीव चत्तारि सागरोवमकोडाकोडीओ कालो सुसमसुसमा ६। दस सागरोवमकोडाकोडीओ कालो ओसप्पिणी। दस सागरोवमकोडाकोडीओ कालो उस्सप्पिणी । वीसं सागरोवमकोडाकोडीओ कालो ओसप्पिणी य उस्सप्पिणी य । १. छण्णउति ला २ मु०॥ २. डंडे ला १॥ ३. सम्म४ ला १मु०॥ ४. °णं ते, से गं वाल° मु०॥ ५. दहिजा ला २॥ ६. वाऊ मु०॥ ७. पलितोवमे ला १॥ ८. °वमे । एतेसिं ला १-२॥ ९. °यालीसेहिं वास ला १॥ १०. इक्कवी ला २॥ ११. एकवी ला १॥ १२. 'जाव'पदेन अत्र अवसर्पिणीगणनावद् कालप्रमाणं बोध्यम् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001018
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1974
Total Pages548
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy