SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ २५१ सु० १२-१९] तमुक्कायवत्तव्वया कण्हराईवत्तव्वया य तसकाइयत्ताए उववन्नपुव्वा ? हंता, गोयमा ! असइं अदुवा अणंतखुत्तो, णो चेव णं बादरपुढविकाइयत्ताए वा, बादरअगणिकाइयत्ताए वा। [सु. १७-१८. कण्हराईणं संखा-ठाणाइपरूषणा] १७. कति णं भंते ! कण्हरीईओ पण्णत्ताओ ? गोयमा ! अट्ठ कण्हराईओ पण्णत्ताओ। १८. कहि णं भंते ! एयाओ अट्ट कण्हराईओ पण्णत्ताओ? गोयमा! उप्पिं सणंकुमार-माहिंदाणं कप्पाणं, हेव्विं बंभलोगे कप्पे रिटे विमाणपत्थडे, एत्थ णं अक्खाडग-समचउरंससंठाणसंठियाओ अट्ट कण्हराईओ पण्णत्ताओ, तं जहापुरस्थिमेणं दो, पचत्थिमेणं दो, दाहिणेणं दो, उत्तरेणं दो। पुरस्थिमभंतरा कण्हराई दाहिणबाहिरं कण्हराई पुट्ठा, दाहिणमंतरा कण्हराई पञ्चत्थिमबाहिरं कण्ह- १० राई पुट्ठा, पञ्चत्थिमभंतरा कण्हराई उत्तरबाहिरं कण्हराई पुट्ठा, उत्तरऽभंतरा कण्हराई पुरथिमबाहिरं कण्हराइं पुट्ठा। दो पुरथिमपञ्चत्थिमाओ बाहिराओ कण्हराईओ छलंसाओ, दो उत्तरदाहिणबाहिराओ कण्हराईओ तंसाओ, दो पुरथिमपञ्चत्थिमाओ अभितराओ कण्हराईओ चउरंसाओ, दो उत्तरदाहिणाओ अभिंतराओ कण्हरीईओ चउरंसाओ। पुव्वावरा छलंसा, तंसा पुण दाहिणुत्तरा बज्झा। अब्भंतर चउरंसा सव्वा वि य कण्हराईओ ॥१॥ [सु. १९. कण्हराईणं आयाम-धिक्खंभपरूषणा] १९. कण्हराईओ णं भंते ! केवतियं आयामेणं, केवतियं विक्खंभेणं, १. रातीमो ला १ । “कण्हराईओ त्ति कृष्णवर्णपुद्गलरेखाः" अवृ०॥ २. "हवि ति समं किलेति वृत्तिकारः प्राह" अवृ० । हव्वं मुद्रितअवृ० प्राचीनकागदीयप्रतिषु च। हस्थि ला ११ हिडें मु० । ला २ प्रतिमूललेखकलिखितं 'हयि' इति पाठं विशोध्य 'हटिंठ' इत्यमौलिक पाठपरावर्तनं कृतं शोधकेन । यद्यपि मुद्रितआवश्यकवृत्तावुद्धृते पाठेऽस्मिन् ‘हेछि' इत्यस्ति (दृश्यतां पत्र १३५-२) तथापि आवश्यकवृत्तेः प्राचीनतमताडपत्रीय-कागदीयप्रतिष्वत्र स्थाने क्रमेण 'हवि' इति पाठसूचकः 'हधिं' तथा 'हठिं' इति पाठ उपलभ्यते। अतोऽत्र 'हल्वि' इति पाठो मौलिकत्वेनाहतः॥ ३. विमाणे प० ला १ मु०॥४. “आखाटकः-प्रेक्षास्थाने आसनविशेषलक्षणः, तत्संस्थिताः" अवृ०॥५. रातीओ ला १॥ ६. मभितरा ला १-२॥ ७. राती ला १॥ ८. बाहिरिं ला २॥ ९, अभंत ला १॥ १०. रातीभो ला १॥ ११. अमित ला २॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001018
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1974
Total Pages548
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy