SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ २४२ १० १५ वियाहपण्णन्तिसुतं [सु. २८. एगूणवीसइमं दारं- चरिमाचरिमे पहुच्च अट्टह कम्पasti बंधपणा ] २८. णाणावरणिजं किं चरिमे बंधति, अचरिमे बं० ? गोयमा ! अट्ठ वि भयणाए । [सु. २९. दारं २०-छट्टाइ एगूणवीसइमपज्जंतदारंत ग्गयपदाणमप्पाबहुयं ] २९. [१] एएसि णं भंते! जीवाणं इत्थवेदगाणं पुरिसवेदगाणं नपुंसगवेदगाणं अवेदगाण य कयरे २ अप्पा वा ४ १ गोयमा ! सव्वत्थोवा जीवा पुरिसवेदगा, इत्थवेदगा संखेज्जगुणा, अवेदगा अणंतगुणा, नपुंसगवेदगा अणतगुणा । [स० ६ उ० ३-४ [२] ऐतेसिं सव्वेसिं पदाणं अप्पबहुगाई उच्चारेयव्वाई जाव सव्वत्थोवा जीवा अचरिमा, चरिमा अनंतगुणा । सेवं भंते ! सेवं भंते! ति० । ॥ छट्टए तइओ उद्देसो समत्तो ॥ ६.३ ॥ Jain Education International [चउत्थो उद्देसो 'सपएस'] [सु. १ - ६. कालादेसेणं जीव - चउवीसदंडगेसु एगत्त-पुहत्तेणं सपदेस - अपदेसवत्त व्यया ] १. जीवे णं भंते! कालादेसेणं किं सपदेसे, अपदेसे ? गोयमा ! नियमा सपदेसे | १. 'एएसिं सव्वेसिं' इत्यादि । एतेषां पूर्वोक्तानां संयतादीनां चरमान्तानां चतुर्दशानां द्वासणां तद्गतभेदापेक्षया अल्पबहुत्वमुच्चारयितव्यम्, तद्यथा - एएसिं णं भंते! संजयाणं असंजयाणं संजयासंजयाणं नोसंजयनोअसंजयनोसंजयासंजयाणं कयरे कयरेहिंतो अप्पा वा बहुया वा ४९ गोयमा ! सव्वत्थोवा संजया, संजया संजया असंखेज्जगुणा, नोसंजयनो असंजयनो संजया संजया अनंतगुणा, असंजया अनंतगुणा इत्यादि प्रज्ञापनानुसारेण वाच्यम् यावत् चरमाद्यल्पबहुत्वम् । एतदेवाऽऽह --- जाव सव्वत्थोवा जीवा अचरिमा इत्यादि ” अबृ० पृ० २५९ । वृत्तिकारदर्शितः प्रज्ञापनासूत्रपाठः - महावीर० प्रज्ञा० पृ० १०१ । अत्र सविशेषं जिज्ञासुना प्रज्ञापनायाः तृतीयं पदं पठनीयम्, तच्च महावीर० प्रज्ञा० ८१ - १११ पर्यन्तम् ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.001018
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1974
Total Pages548
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy