SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ २३३ सु० ५-१४, १] करणभेय-महावेयणा-महानिजरापरूवणादि २३३ ११. ओरालियसरीरा सव्वे सुभासुभेणं वेमायाए । १२. देवा सुभेणं सातं । [सु. १३. जीघेसु महावेयणा-महानिज्जराइवत्तव्यया] १३. [१] जीवा णं भंते ! किं महावेदणा महानिजरा १ महावेदणा अप्पनिजरा ? अप्पवेदणा महानिजरा? अप्पवेदणा अप्पनिजरा? गोयमा ! अत्थे- ५ गइया जीवा महावेदणा महानिजरा, अत्थेगइया जीवा महावयणा अप्पनिजरा, अत्थेगइया जीवा अप्पवेदणा महानिज्जरा, अत्थेगइया जीवा अप्पवेदणा अप्पनिजरा। [२] से केपट्टेणं० १ गोयमा ! पडिमापडिवन्नए अणगारे महावेदणे महानिजरे। छट्ठ-सत्तमासु पुढवीसु नेरइया महावेदणा अप्पनिजरा। सेलेसिं पडिवन्नए अणगारे अप्पवेदणे महानिजरे। अणुत्तरोवाइया देवा अप्पवेदणा अप्पनिजरा। १० सेवं भंते ! सेवं भंते ! ति। [सु. १४. पढमुद्देसस्सऽस्थाहिगारसंगहगाहा] १४. महवेदणे य वत्थे कद्दम-खंजणमए य अधिकरणी । तणहत्थेऽयकवल्ले करण महावेदणा जीवा ॥१॥ सेवं भंते ! सेवं भंते ! तिः । छट्ठसयस्स पढमो उद्देसो समत्तो ॥६.१॥ [बीओ उद्देसओ 'आहार'] [सु. १. आहारवत्तव्ययाए पण्णवणासुत्तदट्टव्ययानिदेसो] १. रायगिहं नगरं जाव एवं वैदासी - आहारुदेसो जो पैण्णवणाए सो सव्वो निरवसेसो नेयव्वो। सेवं भंते ! सेवं भंते ! ति। छट्टे सए बीओ उद्देसो समत्तो ॥ ६.२ ॥ १. °सरीरे सव्वे ला १॥ २. °वण्णे अण' ला २ ॥ ३. सत्तमीपुढ° ला २ ॥ ४. सेलेसिपडि' ला १॥ ५. °वातिगा ला १॥ ६. अहिगरणी ला २ मु० ॥ ७. वयासि ला २॥ ८. प्रज्ञापनायां अष्टाविंशतितमे आहारपदे प्रथम उद्देशकः, महावीर० पृ० ३९२-४०० । आहारपदं च उद्देशकद्वयरूपम् । एतत्समग्रम् आहारपदं तु पृ० ३९२-४०६ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001018
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1974
Total Pages548
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy