SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ वियाहपण्णत्तिसुत्तं [स०५ उ०९ ..... [२] से केणद्वेणं० १ गोतमा ! दिया सुभा पोग्गला, सुभे पोग्गलपरिणामे, रत्तिं असुभा पोग्गला, असुभे पोग्गलपरिणामे, से तेणटेणं । [सु. ४-९. चउव्वीसइदंडगेसु उञ्जोय-अंधयारवत्तव्यया] ४. [१] नेरइयाणं भंते ! किं उज्जोए, अंधकारे ? गोयमा ! नेरइयाणं ५ नो उज्जोए, अंधयारे। [२] से केणद्वेणं० १ गोतमा! नेरइयाणं असुभा पोग्गला, असुभे पोग्गलपरिणामे, से तेणद्वेणं०। ५. [१] असुरकुमारॊण भंते ! किं उज्जोते, अंधकारे १ गोयमा ! असुरकुमाराणं उज्जोते, नो अंधकारे । [२] से केणद्वेणं० १ गोतमा ! असुरकुमाराणं सुभा पोग्गला, सुभे पोग्गलपरिणामे, से तेणटेणं एवं वुच्चति । [३] एवं जाव थंणियाणं । ६. पुढविकाइया जाव तेइंदिया जहा नेरइया । ७. [१] चरिंदियाणं भंते! किं उज्जोते, अंधकारे १ गोतमा ! उज्जोते १५ वि, अंधकारे वि। . [२] से केणद्वेणं० १ गोतमा ! चतुरिंदियाणं सुभाऽसुभा पोग्गला, सुभाऽसुभे पोग्गलपरिणामे, से तेणटेणं० । ८. एवं जाँव मर्गुस्साणं । ९. वाणमंतर-जोतिस-वेमाणिया जहा असुरकुमारा। २० [सु. १०-१३. चउव्वीसइदंडगेसु समयादिकालनाणवत्तव्यया] १०. [१] अस्थि णं भंते ! नेरइयाणं तत्थंगयाणं एवं पण्णायति, तं १. दिवा ला १ अवृ०॥ २. "रत्तिं ति रात्रौ" अवृ० । रातिं मु०॥ ३. असुहा मु०.॥ १. राणं भंते! उजोते ला १॥ ५. "असुरकुमाराणं० तदाश्रयादीनां भास्वरत्वात्" अधृ०॥ ६. बुच्च ला १॥ ७. 'जाव' पदेन स्तनितकुमारपर्यन्ताः सर्वे असुरकुमारा योजनीयाः॥ ८. थणियकमाराणं मु०॥ ९. 'जाव' पदेन अत्र ‘आउकाइया, तेउकाइया, वाउकाइया, वणस्सइकाइया' सर्वे एकेन्द्रिया जीवा तथा द्वीन्द्रिया अपि योज्याः॥ १०. 'जाव' पदेन 'पंचेंदियतिरिक्खजोणिया' अत्र योज्याः॥ ११. °णुस्सा। ९. वा° ला १.२॥ १२. “तत्थगयाणं ति नरके स्थितैः, षष्ठयाः तृतीयार्थत्वात्" अवृ०॥ १३. यति-सम मु०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001018
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1974
Total Pages548
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy