SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ २०७ सु० ५-१०] भंडविकिणमाण-कायएसु पंचकिरियावत्तव्वयाइ [२] उत्थो आलावगो-धणे य से उवणीए सिया जहा पढमो आलावगो 'भंडे य से अणुवणीए सिया' तहा नेयव्यो। पढम-चउत्थाणं ऐको गमो। बितिय-तंतियाणं एक्को गमो। [सु. ९. पलित्त-घोकसिजमाणे अगणिकाए अप्पकम्म किरियासव-वेदणतरत्तपरूवणा] ९. अगणिकाए णं भंते ! अंहुणोजलिते समाणे महाकम्मतराए चेव महाकिरियतराए चेव, मँहासवतराए चेव, महावेदणतराए चेव भवति । अहे णं समए समए वोक्कसिन्जमाणे वोक्कसिन्जमाणे वोच्छिज्जमाणे चरिमकालसमयंसि इंगालभूते मुम्मुरभूते छारियभूते, तओ पच्छा अप्पकम्मतराए चेव, अप्पकिरियतराए चेव, अप्पासवतराए चेव, अप्पवेदणतराए चेव भवति ? हंता, १० गोयमा ! अगणिकाए णं अहुणुजलिते समाणे० तं चेव। [सु. १०-११. धणुपक्खेषगपुरिस-धणुनिव्वत्तणनिमित्तजीप धणुअवयवाणं काइयादियाओ पंच किरियाओ] १०. [१] पुरिसे णं भंते ! धणुं परामुसति, धणुं परामुसित्ता उसुं परामुसति, उसुं परामुसित्ता ठाणं ठाति, ठाणं ठिचा आयतकण्णाययं उसुं करेति, १५ आययकण्णाययं उसुं करेत्ता उड्ढं वेहासं उसु उव्विहति, २ ततो णं से उसुं उड्ढं वेहाँसं उविहिए समाणे जाई तत्थ पाणाई भूयाई जीवाइं सत्ताई अभिहणति वत्तेति लेस्सेति संघाएति संघटेति परितावेति किलामेति, ठाणाओ ठाणं संकामेति, जीवितातो ववरोवेति, तए णं भंते ! से पुरिसे कतिकिरिए ? गोयमा ! जावं च णं से पुरिसे धणुं परामुसति जाव उन्विहति तावं च णं २० से पुरिसे काइयाए जाव पाणातिवातकिरियाए, पंचहि किरियाहिं पुढे । , “चतुर्थ त्वेवमध्येयम्-गाहावइस्स णं भंते! भंडं विक्किणमाणस्स कइए भंडं साइजेजा धणे य से उवणीए सिया, गाहावइस्स णं भंते! ताओ धणाओ किं आरंभिया किरिया कजइ ५? कइयस्स वा ताओ धणाओ किं आरंभिया किरिया कनइ ५? गोयमा! गाहावइस्स ताओ धणाओ आरंभिया ४, मिच्छादसणवत्तिया सिय कन्जइ, सिय नो कजइ । कइयस्स णं ताओ सव्वाओ पयणुईभवंति" अवृ० । एवं च प्रथमसूत्रसममिदं चतुर्थमिति, एतदनुसारेण च सूत्रपुस्तकाक्षराणि अनुगन्तव्यानि" अवृ०॥ २. धणे से मु०॥ ३. एगो ला १॥ ४. तितिया ला १ ॥ ५. अहणुजलि° ला १॥ ६. किरियात' ला १॥ ७. महस्सा ला १-२॥ ८. वोयसिज्जमाणे २ च° ला १॥ ९.माणे २ चरिम'मु०॥ १०.वेहासे ला २॥११. लेसेति ला १-२॥ १२. संघडेतिला १॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001018
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1974
Total Pages548
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy