SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ सु० ३१-३६] सट्ठाणट्ठियदेव केवलीणं आलाववत्तव्वयाइ २०३ [सु. ३५. केवलिस्स हत्थ-प्रायाईणं आगासपएसावगाहणं पडुच्च घट्टमाणकाल-एस्सकालघत्तव्यया] ३५. [१] केवली णं भंते ! अस्सिं समयंसि जेसु आंगासपदेसेसु हत्थं वा पादं वा बोहं वा अरुं वा ओगाहित्ताणं चिट्ठति, पभू ण भंते ! केवली सेयकालंसि वि तेसु चेव आगासपदेसेसु हत्थं वा जाव ओगाहित्ताणं चिट्ठित्तए १ ५ गोयमा ! णो इणढे समढे। [२] से केणटेणं भंते ! जाव केवली णं अस्सि समयंसि जेसु आगासपदेसेसु हत्थं वा जाव चिट्ठति नो णं पभू केवली सेयकालंसि वि तेसु चेव आगासपदेसेसु हत्थं वा जाव चिट्ठित्तए ? गोयमा! केवलिस्स णं वीरियसजोगसद्दव्वताए चलाइं उवगरणाइं भवंति, चलोवगरणट्ठयाए य णं केवली अस्सिं समयंसि जेसु १० आगासपदेसेसु हत्थं वा जाव चिट्ठति णो णं पभू केवली सेयकालंसि वि तेसु चेव जाव चिट्टित्तए । से तेणटेणं जाव वुच्चइ-केवली णं अस्सिं समयसि जावं चिट्टित्तए। [सु. ३६. चोद्दसपुब्धि पडुच्च घड-कड-रहाइदव्याणं सहस्सगुणकरणसामत्थपरूवणं] ३६. [१] पभू णं भंते ! चोइँसपुव्वी घडाओ घडसहस्सं, पडाओ पडसहस्सं, कडाओ कडसहस्सं, रहाओ रहसहस्सं, छत्ताओ छत्तसहस्सं, दंडाओ दंडसहस्सं अभिनिव्वत्तित्ता उवदंसेत्तए ? हंता, पभू । [२] से केणटेणं पभू चोद्दसपुव्वी जाव उवदंसेत्तए ? गीयमा ! चउद्दसपुल्विस्स णं अणंताई दव्वाइं उक्कारियाभेदेणं भिजमाणाई लद्धाइं पत्ताई २० अभिसमन्नागताइं भवंति । से तेणद्वेणं जाव उवदंसित्तए । सेवं भंते ! सेवं भंते ! ति। १. आकास ला १-२॥ २. बाहुं वा मु० ॥ ३. चउद्दस ला० ॥ ४. ध्वट्टेत्ता ला १ मु०॥ ५. "उत्कारिकाभेद एरण्डबीजानामिवेति तत्रोत्कारिकाभेदेन भिद्यमानानि" अव०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001018
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1974
Total Pages548
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy