SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ वियाहपण्णन्तिसुतं स०५ उ०४ पोयांसदाणि वा, पेरिपिरियासदाणि वा, पैणवसदाणि वा, पैडहसदाणि वा, भंभासद्दाणि वा, होरंभंसदाणि वा, भेरिसदाणि वा, अॅलरिसदाणि वा, दुंदुभिसंघाणि वा, तेताणि वा, वितताणि वा, घणाणि वा, झुसिराणि वा ? हंता, गोयमा ! छउमत्थे णं मणूसे आउडिजमाणाइं सद्दाई सुणेति, तं जहा-संखसद्दाणि वा जाव ५ झुसिराणि वा। २. ताई भंते ! किं पुंड्राइं सुणेति ? अपुट्ठाइं सुणेति १ गोयमा ! पुट्ठाई सुणेति, नो अपुट्ठाई सुणेति जाव णियमा छद्दिसिं सुणेति । ३. छउमत्थे णं भंते ! मैणुस्से किं औरगताइं सद्दाइं सुणेइ ? पारंगताई सद्दाइं सुणेइ ? गोयमा ! आरगयाइं सद्दाइं सुणेइ, नो पारगयाइं सदाइं सुणेइ । ४. [१] जहा णं भंते ! छउँमत्थे मणुस्से आरगयाइं सद्दाइं सुणेइ, नो पारगयाइं सद्दाइं सुणेइ तहा 'णं भंते ! केवली किं आरगयाइं सद्दाइं सुणे, नो पारगयाइं सदाइं सुणेइ ? गोयमा ! केवली णं आरगयं वा पारगयं वा सव्वदूरमूलमणंतियं सदं जाणइ पासइ । [27 से केणटेणं तं चेव केवली णं आरगयं वा जाव पासइ ? गोयमा ! १५ केवली णं पुरथिमेणं मियं पि जाणइ, अमियं पि जाणइ; एवं दाहिणणं, १. पोरास लों० । पोवास ला० । “पोया-महती काहला" अबृ० ॥ २. “कोलिकपुटकावनद्धमुखो वाद्यविशेषः" अवृ०॥ ३. “भाण्डपटहो लघुपटहो वा। तदन्यस्तु पटहः" अवृ०॥ ४. “भंभा ढक्का" अवृ०॥ ५. “होरंभ त्ति रूढिगम्या” अवृ०॥ ६. “भेरी महाढक्का" अवृ०॥ ७. "झलरी वलयाकारो वाद्यविशेषः" अवृ०। भाषायाम् 'झालर' इति नाम्ना सुप्रसिद्धः देवमन्दिरेषु वाद्यमानः ॥ ८. "देववाद्यविशेषः" अवृ०॥ ९. “ततानि वीणादिवाद्यानि. तज्जनितशब्दा अपि तताः। एवमन्यदपि पदत्रयम् , नवरमयं विशेषस्ततादीनाम-ततं वीणादिकं ज्ञेयं विततं पटहादिकम् । घनं तु कांस्यतालादि वंशादि शुषिरं मतम्"। अवृ०॥ १०. “ “पुट्ठाइं सुणेइ' इत्यादि तु प्रथमशते आहाराधिकारवद् अवसेयम्' अवृ०॥ ११. मणूसे ला०; अस्मिन्पुस्तके विशेषतः अयं पाठः॥ १२. “आराद्भागस्थितान् इन्द्रियगोचरम् आगतान्" अवृ०॥ १३. “पारगताई ति इन्द्रियविषयात् परतः अवस्थितान् " अवृ०॥ १४. मत्थमणूसे लो० ॥ १५. णं केवली लो० ॥ १६. °वली मणुस्से किं मु०॥ १७. इ? पारगयाइं ला० मु० ॥ १८. “सर्वथा दूरम्- विप्रकृष्टम्, मूलं च-निकटम् सर्वदूरमूलम् , तद्योगात् शब्दोऽपि सर्वदूरमूलः, अतः तम् , अत्यथै दूरवर्तिनम् अत्यन्तासन्नं चेत्यर्थः। अन्तिकम्-आसन्नम्, तनिषेधाद् अनन्तिकम् , नमः अल्पार्थत्वात् , न अत्यन्तम् अन्तिकम् अदूरासन्नमित्यर्थः, तद्योगात् शब्दोऽपि अनन्तिकः, अतः तम् । अथवा 'सव्व' त्ति अनेन 'सव्वओ समंता' इति उपलक्षितम् , दूरमूलं ति अनादिकमिति हृदयम्। अणंतियं ति अनन्तिकम" अवृ०॥ १९. गयं वा पारगयं वा जाव मु०॥ २०. जाणति पासति, अमियं ला० ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001018
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1974
Total Pages548
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy