SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ १८४ १० वियाहपण्णत्तिसुत्तं [स०५ उ०१ ९. जदा णं भंते ! जंबु० दाहिणड्ढे अट्ठारसमुहुत्ताणंतरे दिवसे भवति तदा णं उत्तरे अट्ठारसमुहुत्ताणंतरे दिवसे भवति ? जदा णं उत्तरे अट्ठारसमुहुत्ताणंतरे दिवसे भवति तदा णं जंबु० मंदरस्स पव्वयस्स पुरत्थिम-पचत्थिमेणं सातिरेगा दुवालसमुहुत्ता राती भवति ? हंता, गोयमा ! जैदा णं जंबु० जाव राती भवति । १०. जदा णं भंते ! जंबुद्दीवे दीवे मंदरस्स पव्वयस्स पुरथिमेणं अट्ठारसमुहुत्ताणंतरे दिवसे भवति तदा णं पञ्चत्थिमेणं अट्ठारसमुहुत्ताणंतरे दिवसे भवति १ जदा णं पचत्थिमेणं अट्ठारसमुहुत्ताणंतरे दिवसे भवति तदा णं जंबूदीवे दीवे मंदरस्स पव्वयस्स दाहिणेणं साइरेगा दुवालसमुहुत्ता राती भवति १ हंता, गोयमा ! जाव भवति। ११. एवं एतेणं कमेणं ओसारेयव्वं-सत्तरसमुहुत्ते दिवसे, तेरसमुहत्ता राती। सत्तरसमुहुत्ताणंतरे दिवसे, सातिरेगा तेरसमुहत्ता राती। सोलसमुहत्ते दिवसे, चोदसमुहुत्ता राती। सोलसमुहुत्ताणंतरे दिवसे सातिरेगा चोदसमुहत्ता राती। पन्नरसमुहुत्ते दिवसे, पन्नरसमुहुत्ता राती। पन्नरसमुहुत्ताणंतरे दिवसे, सातिरेगा पन्नरसमुहुत्ता राती। चोदसमुहुत्ते दिवसे, सोलसमुहुत्ता राती। १५ चोद्दसमुहुत्ताणंतरे दिवसे, सातिरेगा सोलसमुहुत्ता राती। तेरसमुहुत्ते दिवसे, सत्तरसमुहुत्ता राती । तेरसमुहुत्ताणंतरे दिवसे, सातिरेगा सत्तरसमुहुत्ता राती। १२. जदा णं जंबु० दाहिणड्ढे जहन्नए दुवालसमुहुत्ते दिवसे भवति तया णं उत्तरड्ढे वि? जया णं उत्तरड्ढे तया णं जंबुद्दीवे दीवे मंदरस्स पव्वयस्स पुरथिमेणं उक्कोसिया अट्ठारसमुहुत्ता राती भवति ? हंता, गोयमा ! एवं चेव २० उच्चारेयव्यं जाव राती भवति । १३. जदा णं भंते ! जंबु० मंदरस्स पव्वयस्स पुरत्थिमेणं जहन्नए दुवालसमुहुत्ते दिवसे भवति तदा णं पञ्चत्थिमेण वि० १ जया णं पञ्चत्थिमेण वि तदा णं जंबु० मंदरस्स पव्वयस्स उत्तरदाहिणेणं उक्कोसिया अट्ठारसमुहुत्ता राती भवति ? हंता, गोयमा ! जाव राती भवति। १. उत्तर०अट्ठा लों० ला १॥ २. जदा जंबु० जाव दुवाल समुहुत्ता राती ला०॥ ३. °च्चस्थिमेणं। जता णं पच्चत्थिमेणं तदा णं जंबुद्दीवे दीवे मंदरस्स पव्वयस्स उत्तरदाहिणेणं सातिरेगा दुवालसमुहुत्ता राती भवति । एवं एतेण लों० ला १॥ ४. राती भवति । सत्त लामु०॥ ५. °तरे सातिरेगे तेरस लो० ॥ ६. राती भवति । पन्न' ला० मु०॥ ७. सातिरेगसोलसमुहुत्ताणतरा राती भवति । तेरस ला १॥ ८. रेगसोल° लों०॥ ९. रेगसत्त लों. ला०॥ १०. तता ला १॥ ११. 'बुद्दीवे मंदरपुरस्थिमपञ्चस्थिमेणं उक्कोसिया लों॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001018
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1974
Total Pages548
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy