SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ सु० ६-१६] भावियप्पमणगारं पडुश्च विविहा पत्तव्धया वो अभिमुंजित्तए १ णो इणढे समडे, अणगारे णं एवं बाहिरए पोग्गले परियोदित्ता पभू। १३. [१] अणगारे णं भंते ! भावियप्पा एगं महं आसरूवं वा अभिजुंजित्ता [? पभू] अणेगाई जोयणाई गमित्तए १ हंता, पभू। [२] से भंते ! किं आयड्ढीए गच्छति, परिड्ढीए गच्छति ? गोयाँ ! ५ आयड्ढीए गच्छइ, नो परिड्ढीए गच्छइ । [३] एवं आयकम्मुणा, नो परकम्मुणा। आयप्पयोगेणं, नो परप्पयोगेणं । [४] उस्सिओदगं वा गच्छइ पतोदगं वा गच्छइ । १४. [१] से णं भंते ! किं अणगारे आसे ? गोयमा ! अणगारे णं से, नो खलु से आसे। [२] एवं जाव परासररूवं वा। १५. [१] से भंते! किं मायी विकुँचति ? अमायी विकुन्वति ? गोयमा ! मायी विकुव्वति, नो अमायी विकुन्वति। [२] माई णं तस्स ठाणस्स अणालोइयपडिक्कते कालं करेइ अन्नयरेसु आभिओगिएसु देवलोगेसु देवत्ताए उववज्जइ । [३] अमाई णं तस्स ठाणस्स आलोइयपडिकंते कालं करेइ अन्नयरेसु अणाभिओगिएसु देवलोगेसु देवत्ताए उववज्जइ । सेवं भंते २ ति। । [१६. पंचमुद्देसऽस्थाहिगारसंगहणीगाहा १६. गाहा–इत्थी असी पडागा जण्णोवइते य होइ बोद्धव्वे । पल्हत्थिय पलियंके अभियोगविकुव्वणा मायी ॥१॥ तइए सए पंचमो उद्देसो समत्तो ॥ ३.५॥ १. “इह अन्यानि अपि 'शृगाल' आदिपदानि वाचनान्तरे दृश्यन्ते" अवृ०॥ २. यादिइत्ता • ला १॥३. भाइडढीए लों० । आतिड्ढीए ला १॥ ४. °मा! अप्पड्ढीए गछति नो परड्ढीए गच्छति। एवं आउयकम्मुणा ला०॥५. उसितोदगं ला०॥ ६. गं खलु से, नो खलु भासे लो० ॥ ७. खलु आसे ला १॥ ८. एतत्सूत्रगत 'विकुव्वति' पदस्थाने 'अभिजुंजइ' इति पदं प्राधान्येन व्याख्यातं अ०वृत्तौ । तथा च अवृ०-“माई अभिमुंजइ'त्ति कषायवान् अभियुङ्क्ते इत्यर्थः। अधिकृतवाचनायां 'माई विकुव्वइत्ति दृश्यते, तत्र च अभियोगोऽपि विकुर्वणा इति मन्तव्यम् , विक्रियारूपत्वात् तस्य" ॥ ९. करेइ कहिं उववजति ? गोयगा! अक्षयरेसु मु० ॥ १०. °त्ति जाव विहरति । इत्थी ला० ॥ ११. °माई ॥३.५॥ जे लों० ला० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001018
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1974
Total Pages548
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy