SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ १५० वियाहपण्णत्तिसुत्तं [स०३ उ०२ य अच्चासायणाए' ति कै? ओहिं पहुंजति, २ ममं ओहिणा आभोएति, २ 'हा! हा! अहो! हेतो अहमसि'ति कट्ट ताए उक्किट्ठाए जाव दिव्वाए देवगतीए वजस्स वीहिं अणुगच्छमाणे २ तिरियमसंखेजाणं दीव-समुद्दाणं मझमज्झेणं जाव जेणेव असोगवरपादवे जेणेव ममं अंतिए तेणेव उवागच्छइ, २ ममं ५ चउरंगुलमसंपत्तं वजं पडिसाहरइ । अवियाऽऽई मे गोतमा ! मुट्टिवातेणं केसग्गे वीइत्था । ३२. तए णं से सक्के देविंदे देवराया वजं पडिसाहरति, पडिसाहरिता ममं तिक्खुत्तो आदाहिणपदाहिणं करेइ, २ वंदइ नमसइ, २ एवं वयासी-“एवं खलु भंते ! अहं तुझ नीसाए चमरेणं असुरिंदेणं असुररण्णा सयमेव अचासाइए। १० तए णं मए परिकुविएणं समाणेणं चमरस्स असुरिंदस्स असुररण्णो वहाए वजे निसट्टे। तए ण मे इमेयारूवे अज्झथिए जाव समुप्पज्जित्था-नो खलु पभू चमरे असुरिंदे असुरराया तहेव जाव ओहिं पउंजामि, देवाणुप्पिए ओहिणा आभोएमि, 'हाँ ! हा ! अहो ! हतो मी ति कटु ताए उक्किट्ठाए जाव जेणेव देवाणुप्पिएँ तेणेव उवागच्छामि, देवाणुप्पियाणं चउरंगुलमसंपत्तं वजं पडिसाहरामि, १५ वजपडिसाहरणट्ठताए णं इहमागए, इह समोसढे, इह संपत्ते, इहेव अन्ज उवसंप जित्ताण विहरामि । तं खामेमि णं देवाणुप्पिया !, खमंतु णं देवाणुप्पिया !, खंमितुमरहंति णं देवाणुप्पिया!, णाइ भुजो एवं पकरणताए"त्ति कट्ठ ममं वंदइ नमंसइ, २ उत्तरपुरस्थिमं दिसीमागं अवक्कमइ, २ वामेणं पादेणं तिक्खुत्तो भूमि दैलेइ, २ चमरं असुरिंदं असुररायं एवं वदासी-'मुक्को सि णं भो! २० चमरा ! असुरिंदा ! असुरराया ! समणस्स भगवओ महावीरस्स पभावेण, नहि ते दौणि ममाओ भयमत्थि' ति कट्टु जामेव दिसिं पाउन्भूए तामेव दिसिं पडिगए। [सु. ३३. महिड्ढियदेवखित्तपुग्गलगहणपरूषणा] ३३. 127 भंते ! त्ति भगवं गोयमे समणं भगवं महावीरं वंदति०, १. कट्रो ला० ॥ २. हओ मि इति कट्टो ला० ॥३. "अवियाऽऽई ति ‘अपिच' इत्यभ्युच्चये, 'आई'ति वाक्यालङ्कारे" अवृ०॥ ४. णं ममं इ° लों० ला १॥ ५. °णुपिए लों०, अस्मिन् ईदृश एव पाठः बहुशो लभ्यते॥ ६. हा हा जाव जेणेव लों० जे० ला०॥ ७. प्पिया तेणेव ला०॥ ८. मपत्तं ला० ॥ ९. खंतुमरिहंति लों० । खमितुमर्हति ला १ ॥ १०. दालेइ लों० ला० ॥ ११. नाहि ला० ला १ ॥ १२. इदाणिं ला० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001018
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1974
Total Pages548
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy